2023-07-12 10:41:06 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  येयं त्रैलोक्यराज्य श्री स्त्वदालम्बेन चेष्टते ।
  
  
  
  
  
  
  
  सैवाद्य त्वदमित्राणां वशमापद्यतामिति ॥ २७ ॥
  
  
  
  
  
  
  
   
  
  
  
  आलम्ब्य दैन्यमसकृत्पद्योर्निपत्य
  
  
  
   
  
  
  
  
  
  
  
  सम्प्रार्थितो मघवता स्तुवता ततोऽयम् ।
  
  
  
  
  
  
  
  शापान्तमाह कथयन्निव लोकरीत्या
  
  
  
   
  
  
  
  ४१
  
  
  
   
  
  
  
  
  
  
  
  गोविन्द एव कुशलानि करिष्यतीति ॥ २८ ॥
  
  
  
  
  
  
  
   
  
  
  
  तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यत-
  
  
  
  किंर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो
  
  
  
   राकाशशाङ्क इव राहुमुखे पतितः सुरपतिः, अभितः प्रसार्यमाणविषाद-
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  कः पुमानपराधिनं न निगृह्णातीति भावः । शापप्रकारमेवाह । येति ॥ येयं
  
  
  
   प्रसिद्धा, त्रैलोक्यस्य त्रिभुवनस्य, राज्येनाधिपत्येन, वर्तमाना श्रीः, त्वमेव आलम्ब:
  
  
  
  बः आधारः तेन, चेष्टते वर्तते, सैव श्रीः, अद्य त्वदमित्राणां तव शत्रूणां असुराणां,
  
  
  
   वशं स्वीयत्वम् । "स्वीयतायां वशः पुंसि वशा तु करिणी स्त्रियाम्"
  
  
  
   इति निघण्टुसारे। आपद्यतां प्राप्नोतु इति । "अपराधानुगुणो दण्ड : डः" इति शास्त्रा-
  
  
  
  दिति भावः । तदनु प्रणिपतनप्रार्थनादिभिः प्रसन्नो भगवान् मुनिरिन्द्रमनु-
  
  
  
  जग्राहेत्याह ॥ आलम्ब्येति ॥ ततः, स्तुवता स्तुतिं कुर्वता, मघवता इन्द्रेण,
  
  
  
   दैन्यं दीनत्वमालम्ब्य, असकृत्पदयोर्निपत्य निपतनं कृत्वा, सम्प्रार्थितोऽयं मुनिः,
  
  
  
   लोकरीत्या कुशलं कथयन्निव, गोविन्द एव, कुशलानि क्षेमाणि । "कुशलं
  
  
  
  
  
  
  
  क्षेममस्त्रियाम्" इत्यमरः । करिष्यतीति शापान्तं शापस्य अन्तमवस सानम्, आह
  
  
  
   आचख्यौ । को वा साधुदर्दीनं दुःखितं नानुगृह्णातीति भावः । दूर्वासा येन
  
  
  
   प्रकारेणागतः तेन प्रकारेणैव स्वावासं गतः, इन्द्रस्तु न तथेत्याह ॥ तदन्विति ॥
  
  
  
   तदनु, दूर्वाससि, यथागतं '[^१]स्वागमनमनतिक्रम्य, गते प्रस्थिते[^२] सति । तावता पूर्वा-
  
  
  
  नीतेन कृत्स्नेन, वैभवेन उत्सवेन ऐश्वर्येण वा, विनिर्गतः निष्क्रान्तः, गङ्गातीरादिति
  
  
  
   शेषः । तथाभूतोऽपि, अतर्किततं अशङ्कितं यथा तथा, उपनतः प्राप्तः, यस्तदीयशापः,
  
  
  
   तेनोत्सारितः निष्कासितः, उत्साहो यस्य सः । अत एव समग्रमण्डलेन राहुमुखे
  
  
  
   
  
  
  
  ""
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  K
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] पदार्थानतिवृत्तिरूपयथार्थेऽव्ययीभावः, विधिमनतिक्रम्य -= यथाविधि इतिवत् ॥
  
  
  
  
  
  
  
  [^२] "यस्य च भावेन भावलक्षणम्" (पा. सू. 2२.३.३७) -3-37 ) - इति सूत्रेण सति सप्तमी ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  N – 6