2023-07-11 15:21:22 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपरमाभाग-
  
  
  
  भासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य
  
  
  
   ज्वालाभिरिव पाटलाभिर्जटाभि[^१]रभिभवन्तमिव तटित्वन्तमभिनवं
  
  
  
  
  
  
  
  शारदाम्भोदं, अपि च त्रिभुवनमुनिलो कवैलक्षण्यबोधिन्या शापमूल-
  
  
  
  तपोलाभसम्भवया कीर्त्येव त्रिपुण्ड्ररेखया परिकर्मितललाटमण्डलं, '[^२]अति-
  
  
  
  प्रचण्डनिजतपोऽनलज्वालाकलापपरिप्लोष म लिनितैः प्रतिशापाक्षरैरिव
  
  
  
   
  
  
  
  ३४
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  व्यवस्था मर्यादा" इति यादवः । दिष्टट्येति पाठान्तरम् । तत्पाठे अग्रे पुरोभाग
  
  
  
   इति पश्चाद्भाग इति उभयत इति त्यक्तलोकव्यवस्थे, परिणते सञ्जाते इत्यर्थः ।
  
  
  
   तस्मिन् इन्द्रे । दिष्टट्या सुखेन । "दिष्टिर्ज्ञानसुखानन्दपरिणामेषु" इति भास्करः ।
  
  
  
   अत एव सर्वतः सम्मुखीने सति, अवशिष्टं समं, परिणते सम्पन्नने तस्मिन्निन्द्रे,
  
  
  
   सर्वतः परितः। सम्मुखीने सम्मुख साधावपि, अभिमुखे `[^३]सत्यपीत्यर्थः । भ्रुवोःभङ्गः
  
  
  
   उत्पातनं, तेन सहितं, सस्मितं स्मितेन सहिततं, नयनवलनमपि दर्शनचातुर्यमिति
  
  
  
   यावत् । भूयः अधिकं, पुनर्द्रष्टुकामा:माः दिदृक्षव:वः सुरपरिवृढा:ढाः । "प्रभौ परिबृढ : "
  
  
  
  ढः" (पा. सू. 7-2-21७.२.२१) इति निपातनात् +[^४] साधुः । आधिकारिकाः सुरा इत्यर्थः ।
  
  
  
   अग्रेऽपि पुञ्जीचबभूवुः सङ्घीबभूवुरित्यर्थः । रमणीयवस्तुदर्शने को वा न प्रयतत
  
  
  
   इति भावः । विद्याधरीहस्तात् दुर्वाससा समादाय दत्तस्य कालिकाप्रसादलब्ध-
  
  
  
  निर्माल्यस्य अनादरस्पर्शोऽपीन्द्रस्यामृतप्राप्तौ मूलहेतुरिति मनसि निवाधाय तत्सङ्गति-
  
  
  
  त्वेन शिवपूजानन्तरं मध्येमार्गगं शिवभक्तधुरन्धरं दुर्वाससं ददर्शेत्याह । स इति ॥
  
  
  
   स इन्द्रः । गच्छन्नंव, परिकानेव, परिक्रामन्नेव नभसि । भसितेन भस्मना, अवकुण्ठितानि
  
  
  
   छन्न।नि, सर्वाणि, यान्यङ्गानि, तेषां सङ्गेन, लब्धः यः परभागो वर्णोत्कर्षः ।
  
  
  
   "परभागस्स्थालथल्यं[^५] चाकचक्यमिति त्रयम् । वर्णोत्कर्ष इति प्राहुः " इति
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  " इति
  
  
  
   
  
  
  
  [^१] अत्र व्याख्यानुसारेण 'अभिवेष्टितम्' इत्यधिकः पाठः ।
  
  
  
  2.
  
  
  
   
  
  
  
  [^२] अतिप्रचण्डकोपानलज्वालापरिप्लोषमलिनितैरिति व्याख्यानुसारी पाठः ।
  
  
  
  '
  
  
  
   
  
  
  
  [^३] "यथामुखसंमुखस्य दर्शनः खः" (पा. सू. 5-2-6५.२.६) इति सूत्रेण खे, "आयनेयी" -
  
  
  
  - (पा. सू. 7-1-2७.१.२) इत्यादिना ईना देशे रूपम् ॥ सर्वस्य मुखस्य दर्शन:नः = सम्मुखीन:
  
  
  
  नः इति विग्रहः, अस्वपदसमासः । समशब्दस्य सर्वार्थकस्य प्रत्ययसन्नियोगेनान्ताकार लोपो
  
  
  
  निं निपात्यते ॥ "संयुगे सम्मुखीनं तम् " -- इति तु भट्टिः ॥
  
  
  
   
  
  
  
  नेयी "
  
  
  
   
  
  
  
  4.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^४] "बृह बृहि = वृद्धौ " इत्यस्मात् धातोः निपातनम् । क्तस्येडभावः तस्य ढत्वं,
  
  
  
   हस्य लोपः, इदितो नलोपश्च निपातनाल्लभ्यते । दृढ : -ढः = स्थूले बलवति च इतिवत् ॥
  
  
  
  
  
  
  
   
  
  
  
  [^५] "फालफल्यम्" - इति स्यात् ।
  
  
  
   
  
  
  
  5.
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
   इति स्यात् ।