2023-07-07 10:53:12 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  लोकनख मुख मुखरित
  
  
  
   
  
  
  
  विपञ्चिकानिनादप्रपञ्चितोदार निज भुजापदानसमा-
  
  
  
  कर्णन समुद्गीर्ण पुलक -
  
  
  
  निर्वर्णन जनिता मर्ष जल्पाकनिखिल दिक्पालवदनाव -
  
  
  
   
  
  
  
  २१
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
   
  
  
  
  कर्मणि षष्ठी । रम्भा आदिर्यासां ता विविधरम्भोर्वश्च विविधस्त्रियः, तासां संसत्
  
  
  
  म सङ्घः, तस्याः अहंप्रथमिका अहं प्रथमं भुज्ये अहं प्रथममितीच्छा, तया सम्भु-
  
  
  
  ज्यमाना अनुभूयमाना नवयौवनश्रीर्यस्य सः । पर्युषित:तः प्राचीनः स न
  
  
  
   भवतीत्यपर्युषितः नूतनः, यः यौवनस्योन्मेष:षः विकासः, तेन संभावनीया
  
  
  
   श्लाघनीया मदनमदारम्भस्य मन्मथकृतमदोपक्रमस्य सीमा मर्यादा, यस्याः सा
  
  
  
  
  
  
  
  तथाभूतायाः, शचीदेव्याः । सदा कौमारस्य बाल्यात्परभूतवयसः, हर्ता अपहर्ता ।
  
  
  
   यद्वा अपूर्वपतितिं कुमारीमुपपन्न:नः कौमारः स चासौ हरश्चेति कर्मधारयसमासः ।
  
  
  
   मनोहरापूर्वपतिरिति समुदितार्थ:थः । "कौमारा पूर्ववचने " '[^१] ( पा. सू. 4-2-13४.२.१३ )
  
  
  
   इति निपातनात्साधुः । काव्यागमः, आगम्यते ज्ञायतेऽनेन शृङ्गारादिरित्या -
  
  
  
  गमः, कवेः कर्म काव्यमिति विग्रहे काव्यशब्द:दः कविनिर्मितपरः । तथा च
  
  
  
  
  
  
  
  कविनिर्मितशृङ्गारादिप्रतिपादकं शास्त्रं काव्यागमः । सच भरतं भरतशास्त्रं तच्च,
  
  
  
   गान्धर्वं च, तानि काव्यागमभरतगान्धर्वाणि, तेषां यानि रहस्यानि दुर्जेयार्थजालानि,
  
  
  
   तेषां सर्वङ्कषम् । "सर्वकूलाभ्रकरीषेषु कष: षः" (पा.सू. 3-2-42३.२.४२) इति मुभामागमः ।
  
  
  
   सर्वसंस्पर्शी मनीषाविशेषः बुद्धिविशेषो यस्य स तथाभूतः । निरवद्यविद्याघरी-
  
  
  
  लोक:कः निर्दुष्टविद्याधरीजन:नः तस्य नखमुखैः नखायैःग्रैः, मुखरिता नादिता, या
  
  
  
  विपश् विपञ्चिका, तस्या निनादेन ध्वनिना, प्रपञ्चितं विस्तृतं, उदारमुत्कृष्टं, यन्निज-
  
  
  
  भुजापदानं निजभुजनिर्वर्तितवृत्रवधादिरूपं कर्म । "अपदानं कर्म वृत्तं " इत्यमरः ।
  
  
  
   तस्य समाकर्णनं श्रवणं, तेन समुद्गीर्णानि समुद्भूतानि, यानि पुलकानि रोमाञ्चानि,
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१]  "6
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  'कौमारापूर्ववचने" (पा. सू. 4-2-13४.२.१३) कौमारेत्यविभक्तिको निर्देशः
  
  
  
   अपूर्वपतिपरोऽयमपूर्वशब्दः, "विनापि प्रत्ययम् " -- इति पतिशब्दलोपात् । अपूर्वः
  
  
  
   उच्यते येन प्रवृत्तिनिमित्तेन तदपूर्ववचनम् । तत्र कौमारेति निपातनम् ॥ अपूर्वपति
  
  
  
  तिं = कुमारीं पतिरुपपन्नः = कौमारः पतिः । यद्वा अपूर्वपतिः = कुमारी पतिमुपपन्ना- = कौमारी-
  
  
  
  भार्या ॥ अपूर्व इति भावप्रधानो निर्देशः । अपूर्वत्वं तु स्त्रिया एवेष्यते । पुरुषस्तु
  
  
  
   अपूर्वभार्योऽस्तु वा मा वा इत्यनाग्रहः । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । न
  
  
  
   पूर्वः पतिर्यस्या इति अपूर्वपतिः । यद्वा कुमारीशब्दात् प्रथमान्तात् स्वार्थे प्रत्ययः,
  
  
  
   "टिड्ढाणञ्" (पा.सू. 4-1-15४.१.१५) इति अणन्तात् ङीप् ॥ "कौनामारहरः " –-- इति षष्ठीतत्पुरुषः
  
  
  
   प्रथमार्थे, विशेषणोभयपदकर्मधारय समासः निपातनरूपे द्वितीयार्थे इति विवेकः ॥
  
  
  
   
  
  
  
  "