2023-08-25 08:36:10 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  अथ पञ्चमाश्वासः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
आलोड्यमानः पुनरेकतानैः
  
  
  
  
  
  
  
आमूलम ब्धिस्सुरदैत्यसङ्घैः ।
  
  
  
  
  
  
  
प्रादुष्करिष्यन् परमामृतं तत्
  
  
  
  
  
  
  
प्रासीददीशान'[^१] इव क्रमेण ॥ १ ॥
  
  
  
   
  
  
  
S
   
  
  
  
  
  
  
  
   
  
  
  
ततश्च ततः
  
  
  
   
  
  
  
   क्षोभ्यमाणात्सजातीय मन्दरसङ्घर्षमसहमानतया समुत्थित
  
  
  
   
  
  
  
Be
   
  
  
  
   इव मैनाक भूधरः, परिगळत्कलुष मदजलासारपरिजिहीर्षया निर्वासित
  
  
  
   इव भुवि ननैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तुभिः, सलिल एव सन्ततव -
  
  
  
   
  
  
  
  प्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरोजनाळैरिव
  
  
  
   वज्रवलयैरावेष्टित चतुर्दन्तः,
  
  
  
सन्ततभूभारपरिश्रान्तदिगन्तदन्तावळराजदृष्टिपथान्निलीय
  
  
  
   
  
  
  
वज्रवलयैरावेष्टित
   
  
  
  
प्रक्रियाशील
चतुर्दन्तः
   
  
  
  
सभी
  
  
  
   
  
  
  
[commentary]
   
  
  
  
विद्यावितरणशीललं विद्याधीशं विरिञ्चिहरिवन्धद्यम् ।
  
  
  
   
  
  
  
-
  
  
  
विश्वाधिकविबुधेडड्यं विजयोपास्ययं विनौमि विषकण्ठम् ॥
  
  
  
  
  
  
  
   
  
  
  
आलोड्येति ॥ एकतानाः अनन्यवृत्तयः । ' एकतानोऽनन्यवृत्ति: तिः' इत्यमरः ।
  
  
  
   तथाभूतैः सुरदैत्यसङ्घैः आमूलं मूलावधि आलोडड्यमानः मध्थ्यमानः अब्धिः
  
  
  
   पुनः समुद्रस्तु तत्परमामृतं उत्कृष्टामृतं प्रादुष्करिष्यन् उत्पादयिष्यन् सन् क्रमेण
  
  
  
   ईशानः परमेश्वर इव प्रासीदत् प्रससादेत्यर्थ:थः । 'पाप्घ्राध्मा' (7-3-78७.३.७८) इत्यादिना
  
  
  
सदे: सदेः सीदादेशः, कर्तरि लङ् ॥ तत इति ॥ ऐरावत उद्बभूवेत्याह । ततः
  
  
  
  
  
  
  
क्षुभ्यमाणान्मध्थ्यमानात् अर्णवात् समुद्रात् सजातीयः पर्वतत्वरूपैकजा-
  
  
  
  तिविशिष्टः यो मन्दरः तस्मात्सङ्घर्षणणं मथनरूप पाभिभवं असहमानः अनङ्गीकुर्वा -
  
  
  
  णः तस्य भावस्तत्ता तया समुत्थितः समुद्रगतः मैनाकभूधर इव स्थितः । नैर्मस्य
  
  
  
  ल्यं निर्मलत्वं तस्मिन् विषये यदैकमत्यं एकविधत्वेनावस्थान बुद्धिरित्यर्थः । तेनास्थिता
  
  
  
   विद्यमानाः तथाभूतैः आन्तरैः समुद्रान्तर्गतैः जन्तुभिः प्राणिभिः परिगळन्ति
  
  
  
   परितः स्खलन्ति यानि मदज़जलानि तेषामासार:रः धारासम्पातः तस्य परिजिहीर्षा -
  
  
  
  परिहर्तुमिच्छा तया भुवि निर्वासितः निष्कासित इव स्थितः सलिले
  
  
  
   
  
  
  
' 1.
  
  
  
   
  
  
  
[^१] ईशान:नः प्रसाददं कृतवान्, अन्ब्धिरपि ऐरावणसुधादिदानेन प्रससाद इति समु
  
  
  
  च्चयोपमा ॥
  
  
  
   
  
  
  
  
आलोड्यमानः पुनरेकतानैः
आमूलम
प्रादुष्करिष्यन् परमामृतं तत्
प्रासीददीशान
S
ततश्च ततः
Be
सन्ततभूभारपरिश्रान्तदिगन्तदन्तावळराजदृष्टिपथान्निलीय
वज्रवलयैरावेष्टित
प्रक्रियाशील
चतुर्दन्तः
सभी
[commentary]
विद्यावितरणशी
-
विश्वाधिकविबुधे
आलोड्येति ॥ एकतानाः अनन्यवृत्तयः । '
सदे:
क्षुभ्यमाणान्म
' 1.
[^१] ईशा