2023-08-22 07:38:11 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  स्यन्दनायितभूमण्डल अक्रीतदासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आदृतपुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड, खर्वीकृतासुरमदानुपूर्वीविकास दर्वीकरेश्वरगृहीतमौर्वीविलास, वीणामुनीन्द्रख्यापितगरिमपौरुषबाणाधिकारस्थापितपरमपूरुष, अनिलाशनविहितनैपथ्य, कमलासनविहितसारथ्यं विश्वाधिकत्वपदालम्ब, अश्वायिताद्यवचोगुम्भ, कुन्दस्मयहर-
  
  
  
   
  
  
  
[commentary]
   
  
  
  
सरः यस्य तथाभूतेति पूर्ववत् । गङ्गायास्तरङ्गाः तैः भावितः अध्युषितः जटाप्रदेशः
  
  
  
   सटादेशो यस्य स तथाभूत | वन्दनं नमनं तस्मिन् अभिरत आसक्तः
  
  
  
   आखण्डल इन्द्रो यस्य तथाभूतेति पूर्ववत् । स्यन्दनायितं रथवदाचरितं
  
  
  
   महीमण्ड्डलं यस्य स तथाभूत । तथा चोक्तं वेदपादस्तवे –-- 'रथो भूः' इति ।
  
  
  
   अक्रीता:ताः वेतनादिभिः असम्भृताः दासाः कर्मकरा ये तापसा व्यासादयः तेषां
  
  
  
   कदम्बस्समूहः सोऽस्यास्तीति 'अर्शआदिभ्योऽच्' (5-2-127 ५.२.१२७) इति अच्प्रत्ययः ।
  
  
  
   तस्य सम्बुद्धिः । तथा चोक्तं 'व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहा'
  
  
  
   इति । चक्रीकृतौ रथाङ्गगीकृतौ अर्कशीतकरयोर्बिम्बौ मण्डलौ यस्य स तथाभूत ।
  
  
  
   तदुक्त तं -- जैमिनिस्तवे 'रथाङ्गे चन्द्रार्कौ ब्रह्मा भवति सारथिः' इति ।
  
  
  
   आदृतः पुराणवे तण्ड:डः गजश्रेष्ठ:ठः गणपतिरिति यावत् । येन स तथाभूत।
  
  
  
   । पुत्रत्वात्तस्येति भावः । स्वीकृतः विधृतः मेरुरेव कोदण्ड:डः धनुर्येन स
  
  
  
   तथाभूत । तथाचोक्तं 'श्रीकण्ठो मेरुकोदण्डश्चण्डपापहरो हरः' इति ।
  
  
  
   खर्वीकृतः इह्रस्वीकृतः असुराणां शूरपद्मतारकप्रभृतिदानवानां सम्बन्धिनी या
  
  
  
   मदानुपूर्वी मदसन्ततिः तस्याः विकासो येन स तथाभूत । दर्वीकरेश्वरेण
  
  
  
बा वासुकिना, गृहीत:तः, अङ्गीकृतः, मौर्व्याः शिञ्जिन्याः विलासः यस्य स तथाभूत ।
  
  
  
   तदुक्तं तत्रैव स्तोत्रे –-- 'रथो भूर्ज्या फणी शौरिः शरश्चापो गिरिर्हयः ।
  
  
  
   त्रयी रथाङ्गे चन्द्रार्कौ ब्रह्मा भवति सारंथि: रथिः' इति । वीणापाणिश्चासौ मुनी-
  
  
  
  न्द्रश्चेति शाकपार्थिवादित्वात्समासः । नारदस्तुम्बुरुरिति वा तेन ख्यापिते
  
  
  
   गरिममं गौरवं च पौरुषं वीर्ययं चेत्येते यस्य स तथाभूत ।
  
  
  
   बाणस्य अघि-
  
  
  
  धिकारः कृत्यं तस्मिन् स्थापित:तः परमपुरुष:षः श्रीहरि :रिः येन स तथाभूत । अनिलाश-
  
  
  
  नाः, सर्पाः तैः विहिततं नैपथ्ययं प्रसाधनं यस्य स तथाभूत । 'आकल्पवेषो नैपथ्यं
  
  
  
प्रतिकर्म प्रसाधनम्' इत्यमरः । कमलासैसनो ब्रह्मा, तेन विहितं अनुष्ठिततं, सारथ्य
  
  
  
  यं सारथिकृत्यं यस्य स तथाभूत । त्रिपुरसंहारकाल इति भावः । विश्वेभ्यस्सर्वे-
  
  
  
-
   
  
  
  
*
   
  
  
  
Y
   
  
  
  
A
   
  
  
  
  
[commentary]
सरः यस्य तथाभूतेति पूर्ववत् । गङ्गायास्तरङ्गाः तैः भावितः अध्युषितः जटाप्रदेशः
बा
प्रतिकर्म प्रसाधनम्' इत्यमरः । कमला
-
*
Y
A