2023-08-22 06:03:47 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  नवनीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
नवनीतमु माधवो गरळमुफ्पयुयुजे ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
यस्य शिष्यवर्गे बट्बाटवानलः, भुजिष्यवर्गे भुजगविषाणि, वनीपक-
  
  
  
वर्गवर्गे वज्रनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे तादृशीमपि
  
  
  
   दारुणतामुपसंगृहाह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव,
  
  
  
   खदिरसारखण्ड इव, विशति निश्शङ्कमाननं विषमलोचनस्य, जठरस्थ -
  
  
  
  जगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन
  
  
  
   पाणिना पराममर्श कण्ठपदम् ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
[commentary]
   
  
  
  
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः ।
  
  
  
   विज्वरा विगतसन्तापाः भवत । इति इत्थम्, पश्यतः द्रष्टृटॄन् जनान् प्रति प्रबोध्य
  
  
  
   बोधयित्वा माधव:वः श्रीपतिः नवनीत हृतं हय्यङ्गवीनमिव । 'हैय्यङ्गवीनं संज्ञायाम्'
  
  
  
   (5-2-23५.२.२३) इति निपातनात्साधुः । 'नवनीतं 
  
  
  
नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्'
  
  
  
   इत्यमरः । गरळं विषं उपयुयुजे बुभुंभुज इत्यर्थः । तथाचोक्तं देवीभागवते 'इति
  
  
  
   सम्प्रार्थितो देवैर्भाव्यमानैर्महर्षिभिः । तत्राविरास भगवान्महादेवः स्वयं प्रभुः ॥
  
  
  
   सुराणोंणां साध्वसं दृष्ट्वा संस्मरन्नमृतेश्वरीम् । त्रैलोक्योद्भटभूतं तत्कालकूटं महेश्वरः ॥
  
  
  
   हस्तेनाकर्षयद्वेगात् खाद्यसारसमप्रभम् । मुखे जग्राह भगवान् जम्बूफलमिवाशु
  
  
  
ते तत् ॥' इति ॥ यस्येति ॥ यस्य विषराजस्य शिष्याः अन्तेवासिनः । 'छात्रान्ते-
  
  
  
  वासिनौ शिष्योयौ' इत्यमरः । तेषां वर्गगे समूहे शिष्यकोटाविति यावत् । बडबानल:
  
  
  
बांलः बाडवाबाग्निः । भुजिष्या:याः परिचारका:काः । 'नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारका'
  
  
  
   इत्यमरः । तेषां वर्गेषु भुजगानां विषाणि । वनीपका:काः याचनका:काः । 'वनीपको
  
  
  
   याचनको मार्गणो याचकार्थिनौ' इत्यमरः । तेषां वर्गे वज्रनिष्पेषः अशन्याषात:
  
  
  
गगनमणि: रवि:घातः
  
  
  
गगनमणिः रविः गणनीय:यः संख्यातुं योग्य एव तादृशे तथाविधे कालकूटे
  
  
  
   विषराजे तादृशीं तत्तादृशीमंमपि दारुणतां भयङ्करत्वम्, उपसङ्गृह्य उपसंहृत्य,
  
  
  
जं जम्यूबूफल इव जीर्णमांमातपादि शुष्कं यदामलकंक्वं धात्रीवृक्षफलं तस्मिन्निव-7
  
  
  
   । खर्जूरककं खर्जूरफलम्' । 'खर्जूरः केतकी ताळी खर्जूरी च तृणद्रुमा' इत्यमरः ।
  
  
  
   तस्य पिण्डके गोलके, पिष्टघनीभूतखर्जूर इति यावत् । खदिरंरसारः खदिर-
  
  
  
  वृक्षनिर्यासः तस्य खण्ड इव । शर्कराखण्डे इत्यपि केचित् । निश्शकङ्कं निर्भयं
  
  
  
   यथा तथा आननं विषमलोचनस्य त्रिणेत्रस्य स्वामिनो मुखखं विशति प्रविशति
  
  
  
• सति, जठरस्थानि यानि जगन्ति लोकाः तेषां प्लोष:षः दाहः तमाशङ्कमाना तं
  
  
  
   प्रति बिभ्यती तेषामपि स्वपुत्रत्वादिति भावः । दयामयी कृपारूपा दाक्षायणी
  
  
  
   
  
  
  
.
   
  
  
  
  
नवनी
यस्य शिष्यवर्गे ब
वर्ग
[commentary]
अद्यते । यूयमित्यस्य गम्यमानत्वादप्रयोगः । मा बिभीत भयं मा स्म भजतेत्यर्थः ।
नवोद्धृतम् । तत्तु हैय्यङ्गवीनं यत्'
ते
बां
गगनमणि: रवि:
गगनमणिः रविः गणनी
जं
•
.