2023-07-04 11:26:58 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती-
  
  
  
त्येताक्वत्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा ।
  
  
  
आवात्स्यायनतन्त्रमाश्रुतिशिरस्सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥ ८ ॥
   
  
  
  
  --------------[commentary]
  
  
  
   
  
  
  
प्रास:सः आयुध विशेष:षः तेन उपहतापि सन्ताडितापि, कुपिता सती कोपवती सती । मयीति शेष: । जातु कदाचित् । प्रसादमनुग्रहं मा स्म त्यजः मा विमुञ्चेत्यर्थः । "त्यज[^१] विसर्ग" इति धातोरस""स्स्मोत्तरे लड्ङ्चे" ति पा. सू. 3 3 176३.३.१७६. कर्तरि लङ् । भवत्पादावलम्बिनं मां ग्रन्थनिर्माणचतुरं कुर्वित्ययाशयः । ननु गुरुवन्दनवत्साम्प्रदायिककविवन्दनस्यापि ग्रन्थादावावश्यकत्वात्तत्कुतो न
  
  
  
कृतमिति चेद्भुवनेषु कवयः बहवः, देवेषु गुरुशुक्रादयः, ऋषिषु वाल्मीक्यादयः, मनुष्येषु काळिदासादयः, तेषां प्रत्येकमेकैकं प्रति एकेन पुंसा नमनं कर्तुमशवक्यं, तथापि उत्तमाधमयोस्समपूजायां [^२]प्रत्यवाय श्रवणात्सङ्घनमनस्याकर्तव्यत्वेन निखिल-
  
  
  
  कवीनां विद्यासु कौशलं यदनुग्रहाद्भवति तामेकां वाग्देवीमेव नौमीत्याशयेनाह ॥
  
  
  
   नन्तव्या इति ॥ इहास्मिन्भुवने, नन्तव्याः नमन नार्हाः, कवयः कालिदासादयः
  
  
  
   कति कियन्तः। बहुमन्तत्र्व्याः बहुमन्तुं योग्याः । बहुपूर्वान्मनुते "स्तव्यत्तत्र्व्यानीयर'"
  
  
  
  " पा. सू. 3-1-96३.१.९६ इति तव्यप्रत्ययः । रसज्ञास्सारज्ञा:ञाः पेद्दिभट्टादयः । "आतोऽ
  
  
  
  नुपसर्गे क" पा. सू. 3-2-3३.२.३ इत्यवोवबोधनार्थात् ज्ञाधातोः कप्रत्ययः । कति कियन्तः
  
  
  
   कीर्तिशरीराः बहवः कवयः ये वर्तन्ते तेषां नमनादिकं न करोमीति भावः ।
  
  
  
   अलसः जडः । अहं एतावदेतावन्मात्रं करोमि । कवयः कवयितारः हृष्यन्तु
  
  
  
   सन्तुष्यन्तु अथवा रुष्यन्तु कुप्यन्तु, तेभ्यो न त्रिबिभेमीति भावः । तर्हि तव कर्तव्यं
  
  
  
   किमिति चेदत आह ॥ आवात्स्यायनेतिनतन्त्रम् ॥ वात्स्यायनेन ऋषिणा प्रणीत
  
  
  
  तं शास्त्रं वात्स्यायनतन्त्रं, तत आरभ्य आवात्स्यायनतन्त्रम् । श्रुर्तीनां शिरांसि
  
  
  
   उपनिषदः, तेषां सिद्धान्ताः निष्कृष्टार्था:थाः । तानभिव्याप्य आश्रुतिशिरस्सिद्धा-
  
  
  
  न्तम् । उभयत्र "आडूङ्मर्यादाभिविध्योरि"ति पा.सू. 2-1 13२.१.१३ समासः। उच्चावचाः
  
  
  
   अनेकविधाः विद्या:याः वेदवेदाङ्गादयः । यत्प्रभवाः या सरस्वती प्रभवः कारणं
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
2.
   
  
  
  
  [^१] "त्यज - हानौ " —" -- भ्वादौ षोडशसु परस्मैपदिषु नवमोऽयम् ।
  
  
  
  '[^२] "समासमाभ्यां विषमसमे पूजातः" इति गौतमधर्मसूत्रेणेति शेषः ॥
  
  
  
   
  
  
  
  
त्येता
आवात्स्यायनतन्त्रमाश्रुतिशिरस्सिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥ ८ ॥
प्रा
कृतमिति चेद्भुवनेषु कवयः बहवः, देवेषु गुरुशुक्रादयः, ऋषिषु वाल्मीक्यादयः, मनुष्येषु काळिदासादयः, तेषां प्रत्येकमेकैकं प्रति एकेन पुंसा नमनं कर्तुमश
2.