2023-08-20 07:02:52 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  तथा हि
  
  
  
   
  
  
  
ॐ
   
  
  
  
तुरीयांश्वासः
   
  
  
  
   ।
  
  
  
   
  
  
  
शिवा घोरा'[^१]चेति श्रुतिषु विदिते ये मम तनू
  
  
  
  
  
  
  
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे ।
  
  
  
त्वमस्य
  
  
  
त्वमस्यर्धं देहे त्वमसि वदनं दक्षिणमिति
  
  
  
   
  
  
  
P
   
  
  
  
२९९
   
  
  
  
  
  
  
  
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
  
  
  
  
  
  
  
   
  
  
  
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमावल्लभेने-
  
  
  
  
  
  
  
   
  
  
  
[commentary]
   
  
  
  
प्राप्तोऽस्मि आत्मनः स्वस्मादपि प्रेमपदं प्रीतिस्थानं किं ? न किमपीति भावः ।
  
  
  
स ममार्घधमिदं अन्तकसूदनस्य देवि त्वमिव तदिति प्रतिपादयति ॥ शिवेति ॥
  
  
  
   श्रुतिषु वेदेषु । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । इतिशब्द:दः काकाक्षि-
  
  
  
  न्यायेन शिवापदघोरापदयोस्सम्बध्यते । तथा च शिवेति घोरा चेति मम परशिवस्य
  
  
  
   ये द्वे तनू शरीरे । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः । विदिते प्रख्याते
  
  
  
   वर्तेते इत्यस्य गम्यमानत्वादप्रयोगः । 'बुद्धं बुषितं मनितं विदितं प्रतिपन्नमव-
  
  
  
  सिताव गते' इत्यमरः । 'तस्यैते तनुवौ घोसरान्या शिवान्या तनूः' इति च श्रुतेः ।
  
  
  
   तथोक्तं महाभारतेऽपि –-- 'द्वे तनू तस्य देवस्य दैवज्ञा ब्राह्मणा विदुः । घोरा
  
  
  
   चान्या शिवा चान्या ते चैव शतधा पुनः ॥"' इति । तयोः शिवाघोरयोर्मध्ये
  
  
  
   आद्या प्रथमोक्ता शिवाख्या, परमरमणीया अत्यन्तदर्शनीया मे मम मूर्तिश्शरीरं
  
  
  
   त्वमसि भवान् भवतीत्यर्थः । अर्घाधाङ्गीकृत दाम्पत्यस्य ममेति पदद्वयशेषः । देहे
  
  
  
   शरीरे अर्धमर्धांशः त्वमसि । तथाचोक्तं रहस्यागमे -- 'योऽयं चकास्ति गगनार्णव-
  
  
  
रलरत्नकान्तिर्योऽयं सुरासुरगुरुः पुरुषः पुराण:णः ।' यद्वा, उमया साकं विष्णोरभेदादिति
  
  
  
   भाव:- )वः । मम दक्षिणणं वदनं मुखं च त्वमसि । 'विष्णुरूपं मुखं रम्यं अघोरं दक्षिण
  
  
  
मुमणं मम' इति चन्द्रिकोक्तेः । इति हेतोः । 'इति हेतुप्रकरणप्रकारा दिसमाप्तिषु'
  
  
  
   इत्यमरः । त्वयि भवद्विषये अहं यावत् कियदित्यर्थः । प्रीये च सन्तुष्टो भवा-
  
  
  
  मीत्यर्थः । तावत्तत्सकलमित्यर्थः, 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे'
  
  
  
   इत्यमरः । तव विदिततं बुद्धमित्यर्थः । 'बुद्धं बुधितं विदितं मनितं प्रतिपन्नमव-
  
  
  
  सिताव गते' इत्यमरः ॥ किमिति ॥ किमिच्छसि अपेक्षसे किं करणीयं कर्तव्यं
  
  
  
  
  
  
  
मयेत्यादिः । इति इत्थं उमाधवे गौरीवल्लभे अभिदघति वदति सति रमावल्लभेन
  
  
  
   
  
  
  
1: 23
  
  
  
   
  
  
  
[^१] २३, 24२४, 25२५ रूपाणि विष्णुस्तुतिपयांद्यानि, 26२६ पद्यं चेश्वरप्रतिवचनरूपं परामृशन्
  
  
  
   
  
  
  
   को वा सुधीः हरिहरमेभेदं, हरिदेवीभेदं, द्वैततत्त्वं चाकलयेत् ? ॥
  
  
  
   
  
  
  
  
ॐ
तुरीयांश्वासः
शिवा घोरा
तयोराद्या मूर्तिः परमरमणीया त्वमसि मे ।
त्वमस्य
त्वमस्यर्धं देहे त्वमसि वदनं दक्षिणमिति
P
२९९
त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ ॥
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमावल्लभेने-
[commentary]
प्राप्तोऽस्मि आत्मनः स्वस्मादपि प्रेमपदं प्रीतिस्थानं किं ? न किमपीति भावः ।
स
रल
मुम
मयेत्यादिः । इति इत्थं उमाधवे गौरीवल्लभे अभिदघति वदति सति रमावल्लभेन
1: 23
[^१] २३,