2023-08-13 08:58:31 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  २४२
  
  
  
   
  
  
  
  नीलकण्ठ विजये सव्याख्याने
  
  
  
   
  
  
  
  उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः
  
  
  
   करिण एव जलकरिण:णः, किराता एवंव जलमानुषा:षाः, निर्झरचराश्श फरा
  
  
  
   एव तिमयश्च तिमिङ्गिलाश्च सम्पेदिरे । अपि च ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमा [^१]दायादाय सुख-
  
  
  
  मभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन् नन्दिमुखा गणाः । ऊर्ध्वमा-
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  इति भावः ॥ उन्मथितेष्विति ॥ किञ्च तस्य मन्दरस्य मूलमघोधोदेशः तेन संघट्टनं
  
  
  
   घर्षणम्, तस्मादर्णवचरेषु समुद्रचारिषु जन्तुषु प्राणिषु उन्मथितेषु सत्सु ततो
  
  
  
   मन्दरात् परिभ्रष्टाः च्युताः करिणोंणो गजा एव जलकरिण:णः जलगजाः किराता:
  
  
  
  ताः व्याधा एव जलमानुषा:षाः निर्झरा:राः गिरिनद्यः तेषु चरास्सञ्चारिण:णः शफरा:राः मीना
  
  
  
   एव तिमयः "तिमिनामकमत्स्याः तिमिङ्गिलाश्च तिमिङ्गिलनामकमत्स्यविशेषाश्च
  
  
  
   संपेदिरे बभूवुरित्ययःर्थः ॥ अपि चेति ॥ रसातलं पातालावधीत्यर्थः । गिरौ
  
  
  
   मन्दरेंरे । पुनश्शब्दोऽत्यर्थः । अवगाहमाने प्रविशति सति । शिखरस्था इति
  
  
  
   शेषः । नन्दिमुखाः नन्दीश्वरप्रभृतयः गणाः प्रमथगणाः अभ्यर्णम् अन्तिकं,
  
  
  
  गत प्राप्त गतं प्राप्तं, दुग्धं पयः, सुखम् अनायासतः, आदाय गृहीत्वा, पारमेश्वरं परमेश्वर-
  
  
  
  सम्बन्धि लिङ्गं स्फटिकमरकतत्राबाणवज्रादिरूपमित्यर्थः । 
  
  
  
  अभिषिञ्चन्तः अभिषेकं.
  
  
  
   कुर्वन्तरसन्तः अभ्यनन्दनून् सन्तोषं प्रापुरित्यर्थ:थः । क्षीराभिषेककरणलाभादिति
  
  
  
  
  
  
  
  भाव:वः । शिवलिङ्गाराधनमाहात्म्यमुक्तं दीपिकायाम् –-- 'शिवलिङ्गसहस्राणां पूजया
  
  
  
   यत्फलं भवेत् । ततश्शतगुणं पुण्यायं लिङ्गेऽनादिसमुद्भवे ॥ तस्माच्छतगुणं
  
  
  
   प्रोक्तं रत्नलिङ्गस्य पूजने।" गोमेधिकादिलिंङ्गानि रत्नलिङ्गानि संज्ञिताः ॥
  
  
  
  रत रत्नलिङ्गसहसास्राणां पूजया यत्फलं भवेत् । ततश्शतगुणं पुण्यं धातुल
  
  
  
  लिङ्गस्य पूजने ॥ घाधातुलिङ्गेष्वपि श्रेष्ठठं हेमलिङ्गमिति श्रुतम् । धातुलिङ्गसहस्राणां पूजया
  
  
  
  " यत्फलं भवेत् । ततश्शतगुणे पुण्ययं मृत्तिकालिङ्गपूजने । मृल्लिङ्गानां
  
  
  
   
  
  
  
  ●
  
  
  
   
  
  
  
  8
  
  
  
   
  
  
  
  FDIT
  
  
  
  यत्फलं भवेत् ॥
  
  
  
   
  
  
  
   सहस्रस्य पूजया यत्फलं भवेत् ॥ ततश्शतगुणं प्रोक्तं बाणलिङ्गस्य पूंपूजने ।
  
  
  
   
  
  
  
  TOPA
  
  
  
   
  
  
  
  C
  
  
  
   
  
  
  
  1."
  
  
  
   
  
  
  
  [^१] अभिषेकप्रियश्शिवः; गन्धे, गन्धतैल, पञ्चामृत, पञ्चगव्य, दुग्ध, दध्याज्य, मधु,
  
  
  
   फलर सेक्षुरसास, नारिकेलर
  
  
  
  समस, कुङ्कुमकर्पूर मिश्रमलयजरस, मन्त्रपूतगङ्गातीर्थाख्यद्वादश-
  
  
  
  द्रव्याभिषेकेषु गोक्षीराभिषेके सुतरां तृप्यतीति प्रसिद्धिः शैवानाम् ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  अपरिमितदुग्धलामेभे किम्पुनः ॥ गङ्गाया दुग्धतुल्योदतां नन्दनपादानां सुधातुल्य फल
  
  
  
  छदतां चोत्प्रेक्षते कविः । हेतुत्प्रेक्षेयम् ।