This page has been fully proofread twice.

भगवानम्बिकारमणश्चतुरतरमस्साभिर्वाहनीयः' इति, वादयत्सु वादित्राणि गन्धर्वेषु, गायन्तीषु गाथाः किन्नरीषु, नृत्यन्तीषु निर्जरवारकान्तासु, श्लाघमानेषु चारणेषु, प्रयुञ्जानेष्वाशिषः परमर्षिषु, वर्षत्सु
दिव्यवलाहकेषु पुष्पवर्षाणि, हर हरेति तारध्वनिभिरापूरयन्त विध्यण्डमण्डलमुन्नमयामासुरुर्वीधरं मन्दरम् ।
 
आपाताळनिमग्नमूर्तिनि बलान्मूले समुन्मूलिते
शैलस्यास्य भुजङ्गराजनगरप्रासादशृङ्गायिते ।
 
[commentary]
 
'सर्वं स्याद्वाहनं यानम्' इत्यमरोऽप्याह । तद्गतः यानं प्राप्त इव वाहनीयः वोढव्य इतीत्थं परस्परम् अन्योन्यम्, उद्बोधयन्तः उपदिशन्तः देवासुराः गन्धर्वेषु देवयोनिविशेषेषु वादित्राणि
वीणामुरजकांस्यवंशलक्षणश्चतुर्विधवाद्यानि । 'चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्' इत्यमरः । वादयत्सु नादयत्सु सत्सु । किन्नरीषु किन्नरस्त्रीषु गाथाः षट्पादोपलक्षितपद्यविशेषान् । 'गाथृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' इति धातोः पचाद्यचि 'अजाद्यतष्टाप्' (४.१.४) । गायन्तीषु गानं कुर्वन्तीषु । निर्जरवनितासु देववेश्यासु नृत्यन्तीषु नर्तनं कुर्वन्तीषु । चारणेषु देवयोनिविशेषेषु श्लाघमानेषु परमेश्वरस्तुतिं कुर्वाणेषु । परमर्षिषु । 'ॠत्यकः' (६.१.१२८) इति पाक्षिकप्रकृतिभावाभावः । वसिष्ठवामदेवादिषु आशिषः हिताशंसनानि । स्वस्तिवाचनानीति यावत् । 'स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः' इत्यमरः । प्रयुञ्जानेषु प्रपठत्सु सत्सु । दिव्या ये वलाहकाः मेघाः। 'वारिवाहः स्तनयित्नुर्व[ब]लाहकः' इत्यमरः । पुष्पाणां वर्षाणि वर्षणानि वर्षत्सु कुर्वत्स्वित्यर्थः । धातूनामनेकार्थत्वात् । हरहरेत्येवंविधैः तारध्वनिभिः अत्युच्चध्वनिभिः विध्यण्डमण्डलं ब्रह्माण्डगोळकं आपूरयन्तः सम्यक्पूरणं कुर्वन्तः मन्दरमुर्वीधरं [^१]मन्दरपर्वतम्, उन्नमयामासुः उत्कूलयामासुः ॥ आपातालेति ॥ आपातालं पाताललोकमभिव्याप्य निमग्ना निमज्ज्य स्थिता मूर्तिस्तनुर्यस्य तत्तथाभूते अत एव भुजङ्गराजश्शेषः, तस्य नगरं भोगवतीपुरं तस्मिन् यः प्रासादः देवसदनं, देवस्थानमिति यावत् । राजसदनमिति चार्थः । 'प्रासादो देवभूभुजाम्’ इत्यमरः । देवाश्च भूभुजश्चेति द्वन्द्वाश्रयणात् । तस्य शृङ्गायिते शिखरवद्भासमाने अस्य शैलस्य
 
[^१] मन्दरोद्धारक्रमवर्णनमुखेनेदानीन्तनं कमलालयक्षेत्रेशरथोत्सवप्रकारमधुना अस्माभिः साक्षात् क्रियमाणं परम्परागतमिति दर्शयति ॥