2023-06-05 16:40:18 by ambuda-bot
This page has not been fully proofread.
२१०
रमुखान् बहिर्मुखान्
।
नीलकण्ठविजये सव्याख्याने
आख्याय निखिलं वृत्तमाशयं च विरोधिनाम् ।
आदितेयान् स दैतेयैः सन्धातुं समनीनहत् ॥ २७ ॥
तु ॥ भस्मस्नानं ततः कुर्यात् जन्मकर्मनिवृत्तये । 'अग्भिः' इत्यादिभिर्मन्त्रैः
'सद्योजाता' दिमन्त्रतः ॥ सर्वाङ्गोळनं कुर्यादापादतलमस्तकम् । भर्त्सनात् सर्व-
पापानां भासनात् परमात्मनः ॥ भस्मेति गीयते सद्भिर्वेदान्तेष्वागमेषु च । त्रिपुण्डूं
धारयेत् पश्चाद्धस्मना सजलेन च ॥ श्रीमत्पञ्चाक्षरेणैव मन्त्रैरे भिष्षडानन ।
ललाटे भगवान् ब्रह्मा हृदये हव्यवाहनः ॥ नाभौ स्कन्दो, गळे पूषा, बाहुमूले तु
दक्षिणे । रुद्रादित्यास्तथा मध्ये मणिबन्धे शचीपतिः ॥ वामनो वामभागे तु मध्ये
चैत्र प्रभञ्जनः। वासवो मणिबन्धे तु पृष्ठदेशे हरस्वयम् ॥ शिरस्यात्मा महादेवः
परामात्मेति विश्रुतः । त्रिपुण्ड्धारणं कृत्वा - ॥" इत्यादिना प्रदर्शितानि । प्रालम्बिन्यो
लम्बमानाः या जटा: मूलापरपर्यायाः न्यग्रोधादिवृक्षेषु शाखाऽधोभागे डोलारज्जुव-
ल्लम्बमानाः । 'अत्युत्कर्षाश्रयः कोटयो मूले लग्नकचे जटा' इत्यमरः । तासां
जूटाः सङ्घाताः तेषां ये वलया: मण्डलानि तानवलम्बिता आश्रिताः । कर्तरि क्तः ।
ये शकुना: पक्षिण: तेषां निनादाः ध्वनय एव शकुनानि भाविशुभसूचकोपश्रु-
त्यादीनि तैरावेदिताः परिज्ञापिता: शाम्भवाः शम्भुसम्बन्धिनः प्रसादा अनुग्रहा
येषां ते तथाभूतान् । शुद्धानां सतामध्वानो मार्गास्तेषु वर्तितुं शीलं येषां ते
तथाभूतान् । विज्ञानानि शिल्पानि शास्त्राणि सागरा: निधयः । 'विज्ञानं शिल्प-
शास्त्रयोः' इत्यमरः । विज्ञानकल मानिति पाठे विज्ञानस्य ध्यानादिलक्षणस्य
कलमाः शालयः ता इव स्थिता इत्यर्थः । तान् शुनासीरमुखान् इन्द्रादीन्
बर्हिर्मुखा देवा: । 'बर्हिर्मुखाः क्रतुभुज: ' इत्यमरः । तान् सन्ददर्श दृष्टवान् ।
अथ गुरुर्मन्दरं प्राप्य, किं कृतवानिति चेदत आह ॥ आख्यायेति ॥ स
बृहस्पति: अखिलं समस्तं वृत्तं निष्पन्नार्थं विरोधिनां प्रतिपन्थिनाम् आशयम्
अभिप्राय च आख्याय उक्त्वा आदितेयाः देवा: । 'कृदिकारादक्तिनः'
(वा. 4.1-45 ) इति ङीषन्तात् दितिशब्दात् 'स्त्रीभ्यो ढक्' (4-1-120) इति
ढक्प्रत्ययः । तान् दैतेया: दानवाः । पूर्ववत् ढक्प्रत्ययः । तैस्सह
सन्धातुं सन्धि कर्तुं समनीनहत् संन्नाहयामासेत्यर्थः । बृहस्पतिप्रस्थानानन्तरं
रमुखान् बहिर्मुखान्
।
नीलकण्ठविजये सव्याख्याने
आख्याय निखिलं वृत्तमाशयं च विरोधिनाम् ।
आदितेयान् स दैतेयैः सन्धातुं समनीनहत् ॥ २७ ॥
तु ॥ भस्मस्नानं ततः कुर्यात् जन्मकर्मनिवृत्तये । 'अग्भिः' इत्यादिभिर्मन्त्रैः
'सद्योजाता' दिमन्त्रतः ॥ सर्वाङ्गोळनं कुर्यादापादतलमस्तकम् । भर्त्सनात् सर्व-
पापानां भासनात् परमात्मनः ॥ भस्मेति गीयते सद्भिर्वेदान्तेष्वागमेषु च । त्रिपुण्डूं
धारयेत् पश्चाद्धस्मना सजलेन च ॥ श्रीमत्पञ्चाक्षरेणैव मन्त्रैरे भिष्षडानन ।
ललाटे भगवान् ब्रह्मा हृदये हव्यवाहनः ॥ नाभौ स्कन्दो, गळे पूषा, बाहुमूले तु
दक्षिणे । रुद्रादित्यास्तथा मध्ये मणिबन्धे शचीपतिः ॥ वामनो वामभागे तु मध्ये
चैत्र प्रभञ्जनः। वासवो मणिबन्धे तु पृष्ठदेशे हरस्वयम् ॥ शिरस्यात्मा महादेवः
परामात्मेति विश्रुतः । त्रिपुण्ड्धारणं कृत्वा - ॥" इत्यादिना प्रदर्शितानि । प्रालम्बिन्यो
लम्बमानाः या जटा: मूलापरपर्यायाः न्यग्रोधादिवृक्षेषु शाखाऽधोभागे डोलारज्जुव-
ल्लम्बमानाः । 'अत्युत्कर्षाश्रयः कोटयो मूले लग्नकचे जटा' इत्यमरः । तासां
जूटाः सङ्घाताः तेषां ये वलया: मण्डलानि तानवलम्बिता आश्रिताः । कर्तरि क्तः ।
ये शकुना: पक्षिण: तेषां निनादाः ध्वनय एव शकुनानि भाविशुभसूचकोपश्रु-
त्यादीनि तैरावेदिताः परिज्ञापिता: शाम्भवाः शम्भुसम्बन्धिनः प्रसादा अनुग्रहा
येषां ते तथाभूतान् । शुद्धानां सतामध्वानो मार्गास्तेषु वर्तितुं शीलं येषां ते
तथाभूतान् । विज्ञानानि शिल्पानि शास्त्राणि सागरा: निधयः । 'विज्ञानं शिल्प-
शास्त्रयोः' इत्यमरः । विज्ञानकल मानिति पाठे विज्ञानस्य ध्यानादिलक्षणस्य
कलमाः शालयः ता इव स्थिता इत्यर्थः । तान् शुनासीरमुखान् इन्द्रादीन्
बर्हिर्मुखा देवा: । 'बर्हिर्मुखाः क्रतुभुज: ' इत्यमरः । तान् सन्ददर्श दृष्टवान् ।
अथ गुरुर्मन्दरं प्राप्य, किं कृतवानिति चेदत आह ॥ आख्यायेति ॥ स
बृहस्पति: अखिलं समस्तं वृत्तं निष्पन्नार्थं विरोधिनां प्रतिपन्थिनाम् आशयम्
अभिप्राय च आख्याय उक्त्वा आदितेयाः देवा: । 'कृदिकारादक्तिनः'
(वा. 4.1-45 ) इति ङीषन्तात् दितिशब्दात् 'स्त्रीभ्यो ढक्' (4-1-120) इति
ढक्प्रत्ययः । तान् दैतेया: दानवाः । पूर्ववत् ढक्प्रत्ययः । तैस्सह
सन्धातुं सन्धि कर्तुं समनीनहत् संन्नाहयामासेत्यर्थः । बृहस्पतिप्रस्थानानन्तरं