This page has been fully proofread twice.

मनोहरान्, प्रालम्बिजटाजूटवलयावलम्बितaशुकनिकुलनादशुकनावेदितसन्निहितशाम्भवप्रसादान्, शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासी-
 
[commentary]
 
प्रमुच्यते ॥' इति । शिवस्य कथाः त्रिपुरहननादिप्रस्तावाः तासां परायणाः मुख्याश्रया इत्यर्थः । 'अयनं निलये वर्त्मनि' इति नानार्थमाला । यद्वा शिवकथानां पारायणेषु परायणा जागरूका इत्यर्थः । शिवोऽहं शिवोऽहम् इति मयूरव्यंसकादित्वात्समासः । शिवोऽहमिति भावः अभिप्रायः । 'भावोऽभिप्राय आशयः' इत्यमरः । तेन भाविताः सम्भाविता इत्यर्थः । शोधिता इति वाऽर्थः । अथवा, शिवाहम्भावे शिवाहम्भावबुद्धौ भावितान् स्थापितानित्यर्थः । णिजन्ताद्भवतेः कर्तरि क्तः । इतरानुपदिश्य तानपि शिवाहंभावे स्थापयन्तीति भावः । यद्वा शिवाहंभावस्य शिवः केवलोऽहमिति बुद्धेः भाविताः भावयन्त इत्यर्थः । विग्रहे कर्मणि षष्ठी बोध्या । सदाशिवोऽहम् इति बुद्धिधारा अस्यन्त इति भावः । भस्मभिः दिग्धानि लिप्तानि तनूरुहाणि लोमानि येषां ते तथाभूतान् । भस्मच्छन्नत्वाद्भस्मशायित्वाच्चेति भावः । द्वितैव द्वैतम् । स्वार्थे अण्प्रत्ययः । न द्वैतमद्वैतं नञ्समासः । शिवाद्वैतं शिवस्या द्वितीयमित्यर्थः । तस्य वादः कथनम् । व्यक्तवाग्वाचकाद्वदतेर्भावे घञ्प्रत्ययः । तस्मिन् कोविदाः बुधाः । 'विद्वान् विपश्चिद्दोषज्ञस्सन् सुधीः कोविदो बुधः' इत्यमरः । तथाभूतान् । त्र्यवयवाश्च ते पुण्ड्राश्चेति शाकपार्थिवादित्वात्समासः । ततः भसितेन त्रिपुण्ड्रा इति तत्पुरुषः । रेखात्रयसमुदायः पुण्ड्रशब्देन विवक्षितः । 'पुण्ड्रोदकेक्षुतिलकभेदक्रिम्यतिमुक्तयोः' इति नानार्थमाला । तैः मण्डितानि भूषितानि यानि पञ्चाष्टादिस्थानानि तैर्मनोहरान् दर्शनीयाः तथाभूतान् । अत्र त्रिपुण्ड्रशब्दस्य शाकपार्थिवादित्वानाश्रयणे 'तद्धितार्थ --'(२.१.५१) इत्यादिना समाहारसमासे अकारान्तोत्तरपदत्वेन 'द्विगोः' (४.१.२१) इतीकारे त्रिपुण्ड्रीति स्यात् । अत एव 'द्विगोर्लुगनपत्ये' (४.१.८८) इत्यत्र त्र्यवयवा विद्या त्रिविद्या तामधीते त्रैविद्यः न तु तिस्रो विद्या अधीते इत्यण्प्रत्ययः । 'तद्धितार्थ -- '(२.१.५१) इत्यादिना समासः । अत एव भाष्यकारः 'अत्र अण्प्रत्ययस्य लुगभावः' इत्याह । भस्मधारणप्रकारः भस्मधारणस्थानानि च [‌‍^१]शङ्करसंहितायामुपरिभागेध्यायेच्छिवं जलाध्यक्षं 'ओमापस्सर्व'मित्यपि । शङ्करं भस्मनि तथा श्रीमत्पञ्चाक्षरेण
 
a. 'शकुनिनिनादशकुन' इति व्याख्यापाठः ।
 
[‌‍^१] शङ्करसंहितोक्तः भस्मधारणप्रकारः शैवानामावश्यकः व्याख्यात्रानुगृह्य प्रदर्शितः ॥