This page has been fully proofread twice.

ध्यानेन पापान्निवृत्तिश्च नारदपरिव्राजकोपनिषदि -- 'तस्याभिध्यानाद्योजनात्तत्त्व-
भावाद्भूयश्चान्ते विश्वमायानिवृत्तिः । ज्ञात्वा देवं मुच्यते सर्वपाशैः क्षीणैः क्लेशजन्ममृत्युप्रहाणिः' इत्यादिना श्रूयते । शिवस्यार्चनं व्रतं चेत्युभे एषां स्त इति शिवार्चनव्रतिनः । शिवार्चनप्रकारस्तु[‌‍^१] प्रथमाश्वासे वक्तव्योऽपि प्रसङ्गादत्रोच्यते । आदौ मृत्तिकालक्षणम् -- 'श्वेता लक्ष्मीप्रदा चैव गौरी राज्यप्रदा भवेत् । रक्तायाः श्रियमाप्नोति कृष्णा वैरिविनाशिनी' इति । अथ पूजकव्यापारः शिवागमे -- 'शुभेऽह्नि प्रातरुत्थाय शिवं ध्यात्वा समाहितः । गत्वोदीचीं दिशं देवीं मन्त्रविन्मन्त्रमुत्तमम् ॥ 'नमो गणेभ्यः' इत्येनं प्रजपन्निश्चलान्तरः । शुद्धप्रदेशसंभूतां मृदमादाय यत्नतः । 'ये पथाम्' इति चानीय जपन् मन्त्रमुदीरितम् ॥ संशोध्य च जलेनाशु पिण्डीकृत्वा शनैः शनैः । पवित्रदेशे संस्थाप्य ततः स्नायाद्विधानतः ॥ नित्यं नैमित्तिकं कृत्वा विधाय सकलं पुमान् । अङ्गन्यासं ततः कुर्यान्मन्त्रैरेतैस्समाहितः ॥ ललाटे तु शिवः प्रोक्तः कण्ठे रुद्रस्समीरितः । ईशानो नाभिदेशे तु
जान्वोश्शङ्कर एव च ॥ सर्वव्यापी गुल्फयोश्च पादयोस्तु सदाशिवः । एवं न्यासं पुरा कृत्वा ध्यायेदेवं महेश्वरम् ॥ स्थितं कल्पतरोर्मूले ज्ञानमुद्रालसत्करम् । पद्मासनसमासीनं योगपट्टविराजितम् ॥ मङ्गलायतनं देवं मनोहरतराकृतिम् । उमयोपासितं श्रीमच्चन्द्रशेखरमुज्ज्वलम् ॥ ततो ध्यायेत्स हस्राणि सहस्रक इतीरयन् । एवं ध्यात्वा सुधीः कुर्यात् पञ्चाष्ठैकादशाथवा ॥ लिङ्गानि मन्त्रमुच्चार्य 'रुद्रेभ्यो ये दिवी'ति च । 'मा नस्तोके' इति संप्रोक्ष्य वारिणाऽऽवाहनं चरेत् ॥ 'ओं नमः' प्रथमं ब्रूयाद्भगवत्यै ततो वदेत् । 'शिवपत्न्यै' ततोऽनेन वामे देवीं नियोजयेत् ॥ 'ये पृथिव्या' इति पठन् आसनादि प्रकल्पयेत् । 'हिरण्यबाहवे' वस्त्रं, भूषणं 'शम्भवे' ततः ॥ 'धृष्णवे' चोत्तरीयं च 'किरिकेभ्यः' उपवीतकम् । गन्धं दद्यात् 'नमः श्वभ्यः' पुष्पं 'पार्याय' मन्त्रतः ॥'नमः कपर्दिने' धूपं, प्रदीपं 'नम आशवे'। 'बब्लुशाय च' नैवेद्यं 'पर्ण्याय' पर्णपूगकम् ॥ आरार्तिकं 'तेजोऽसि' एते रुच(?)प्रदक्षिणम् । 'नमस्ते' इति नमस्कारः ॥"' 'अथवाऽन्यप्रकारेण पार्थिवार्चा विधीयते । 'अथातः संप्रवक्ष्यामि शृणु ब्रह्मन् प्रयत्नतः । पूजाविधिरहस्यं तु शम्भुना कथितं पुरा । त्रिपुण्ड्रतिलकं कृत्वा भस्ममृच्चन्दनैरपि ॥ व्याघ्रचर्मोत्तरीयस्तु पूजां शैवीं समाचरेत् । हरो महेश्वरः शम्भुः शूलपाणिः पिनाकधृत् ॥ मृदाहरणसङ्घप्रतिष्ठाह्वानमेव च । स्नपनं पूजनञ्चैव क्षमापणविसर्जनम्। ओङ्काराद्यैश्चतुर्थ्यन्तैर्नामभिस्तैरनुक्रमात् । कर्तव्यास्तत्क्रियाः सर्वा
 
[‌‍^१] शिवार्चनप्रकारः तत्तत्प्रमाणपुरस्सरं निरूपितोऽतीव सर्वैः देयावधानः ॥