2023-07-23 12:22:12 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  १०४
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
  ततद्दुर्मोचतमोविमोहितमतिष्वस्मास्वकस्मादिदं
  
  
  
   
  
  
  
  
  
  
  
  सक्तं यत्पशुषु द्विपात्स्वपि ततो धन्या वयं न्यायतः ॥
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  किं बहुना । अद्य भवत्सम्भावनासम्पादितस्यानन्दस्य परं पारम-
  
  
  
  पश्यन्तो वयमस्मदानन्दादनेकशतगुणं
  
  
  
   भवदानन्दमुपपादयन्तीं
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  लक्षणो वेत्यर्थः । तस्य यः गर्भ:भः अन्त:तः प्रदेशः, तस्मिन् स्थिते, वेदैवेद्य इति
  
  
  
   भाव:वः । धातुमये देहे आन्तरतमो धातुः मज्जेत्युच्यते, तामभिव्याप्यामज्जम् ।
  
  
  
   अथवा आ समन्तात् मज्जं शुद्धमित्यर्थः । "[^१]'टु मस्जो शुद्धौ' इति धातुः ।
  
  
  
   अथवा 2' [^२]'श्वन्ननुक्षन्-)-’ (पा. सू. 5-3-23५.३.२३) इति निपातनात्साधुः । मज्जा सारः,
  
  
  
   आ समन्तान्मज्जा यस्य तदिति विग्रहः । 'सारो मज्जा नरि त्वक्स्त्री' इत्यमरः ।
  
  
  
  
  
  
  
  सूक्ष्मविषयेषु सर्वत्र प्रवर्तमान मित्यर्थः । 'लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः '
  
  
  
  ' इति भागुरिः । 3' [^३]'मज्जोक्तो मज्जया सह' इति द्विरूपकोशः । अस्तं विलापलक्षणं
  
  
  
   लयं, इतः गतः, प्रपञ्च एव मलिनिमा मालिन्यं यस्य तत्तथाभूते । प्रपञ्चलया-
  
  
  
  घिधिष्ठान इति फलितार्थ:थः । वस्तुनि स्वात्मनि ब्रह्मणि, आमज्जति लीनं भवति,
  
  
  
   तदात्मना एकीभवतीति फलितार्थः । तदिदं भवच्चितं, कर्तृ, यद्यस्माद् दुःखेन
  
  
  
  
  
  
  
  मोचयितुं शक्यं दुर्मोचम् । 'ईषद्दुस्सुषु – --' (पा. सू. 3-3-126३.३.१२६) इत्यादिना
  
  
  
   खल्प्रत्ययः । यत्तमः तमोगुण:णः तेन विमोहिताः विमूढाः कृताः, मतयः बुद्धयो
  
  
  
   येषां ते तथाभूतेषु । द्वौ पादौ येषां ते द्विपादः, तेषु पशुषु पशुकल्पेष्विति
  
  
  
   भाव: । अस्मास्वपि, अकस्मात् अज्ञातहेतोः निर्निमित्तमिति भावः । सक्तं
  
  
  
  
  
  
  
  सङ्क्रान्तमासीत् ततस्तस्माद्वयं, न्यायतः युक्तिवशेन, धन्याः पुण्यवन्तः ।
  
  
  
   'सुकृती पुण्यवान् धन्यः' इत्यमरः । महत्सुकृतमन्तरा को वा महदनुग्रह -
  
  
  
  भाजनमिति भावः । प्रकारान्तरेण बृहस्पतिं स्तौति ॥ अद्येति ॥
  
  
  
   अद्येदानीं, भवत्कृतया सम्भावनया सम्माननया अनुग्रहेणेति यावत् । संपादितस्य
  
  
  
   
  
  
  
  .9
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] अयं 'टु मस्जो शुद्धौ' इति धातुः "अथ परस्मैप दिन:नः षोडश" -- इत्यारभ्य
  
  
  
   पठितेषु तृतीयः तौदादिकः ॥
  
  
  
   
  
  
  
  2. '
  
  
  
   
  
  
  
  [^२] 'श्वन्नुक्षनन् पूषन् प्लीहन्क्लेदन् स्नेहन्मूर्धन्, मज्जन्नर्थयमन्, विश्वप्सनन्, परिज्मन्,
  
  
  
   मातरिश्वन्, मघवन् ' ( 6६-55५५) इत्युणा दिसूत्रेण कनिन् प्रत्ययान्ततया निपातितेषु त्रयोदशसु
  
  
  
   "मज्जन्" –-- अन्यतमः इत्यर्थः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  9
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] "मज्जा = आन्तरतमो धातुः मज्जं = शुद्धम्, मज्जा = सारः इत्यर्थत्रयमभिप्रेत्य
  
  
  
   "आमज्जमामज्जति" —-- इति भागस्य त्रयोऽर्थाः प्रदर्शिताः ॥