2022-08-26 13:54:46 by epicfaace

This page has not been fully proofread.

म. १०. अ. ११. सू. १२९ ]
 
अष्टमोऽष्टकः
 
७७९
 
स्यात् तत्राह। अमृतं न तर्हि इति । तर्हि तस्मिन् प्रतिहारसमये । अयं भावः । सर्वेषां प्राणिनां
परिपक्कं भोगहेतुभूतं सर्व कर्म यदोपभुक्तमासीत् तदा भोगाभावान्निष्प्रयोजनमिदं जगदिति परमेश्वरस्य
मनसि संजिहीर्पा जायते । तथैव स मृत्युः सर्व जगत् संहरत इति किमनेन मृत्युना संहर्त्रा तदभाव-
कृतं वा कथममरणं स्यादिति । एतदेवाभिप्रेत्य कठैराम्नायते - ' यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेवनं क इत्था वेद यत्र सः ' ( क. उ. २.२५ ) इति । नन्वेतस्य सर्वस्याधिकरणभूतः
कालो विद्यत इत्यत आह न राज्या इति । राज्या: अह्नः च प्रकेतः प्रज्ञानं न आसीत् । तद्वेतु-
भूतयोः सूर्याचन्द्रमसोरभावात् । एतेनाहोरात्रनिषेधेन तदात्मको मासर्तुसंवत्सरप्रभृतिकः सर्वः कालः
प्रत्याख्यातः । कथं तर्हेि नो सदासत्तदानीमिति कालवाची प्रत्ययः । उपचारादिति ब्रूमः । यथेदा-
नींतन निषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेदहेतुरिस्यवच्छेदकत्वसाम्येनाकालेऽपि काल-
वाची प्रत्ययः । यदवादिष्म ब्रह्मणः परमार्थसस्वमग्रे वक्ष्यत इति तदिदानीं दर्शयस्यानीदिति । तत्
सकल वेदान्तप्रसिद्धं ब्रह्मतश्वम् आनीत् प्राणितवत् । नन्वेवं प्राणन कर्तुर्जीवभावाप नस्यैव ब्रह्मणः
सत्वं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः । 'अप्राणो ह्यमनाः शुद्ध: ' इति तस्य प्राण-
संबन्धाभावात् तत्राह आनीदवातमिनि । अयमाशयः । आनीदिस्यत्र धास्वर्थक्रिया तस्कर्ता तस्य च
भूतकालसंबन्ध इति त्रयोऽर्थाः प्रतीयन्ते । तत्र समुदायो न विधीयते यथान्नेयोऽष्टाकपाल इति येन
ब्रह्मणः सवं न स्यात् । किं तर्ह्यनेन कर्तृश्वमनूद्य भूनकालसत्तालक्षणो गुणो विधीयते दनारे जुहोतीति
वाक्यान्तरविहिताग्निहोत्रानुवादेन तत्र गुणविधानम् । तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता
विधीयते' तन्निषेधानुपपत्तिप्रसङ्गात् अतोऽनेन कर्तृत्वेन इदानीतनेनोपलक्षितं यन्निरुपाधिकं परं ब्रह्म
तस्यैव भूतकालसत्ता विधीयत इति न कश्चिद्दोष इति । नन्वीदृशस्य ब्रह्मणो मायया सह संबन्धा-
संभवात् सांख्याभिमता स्वतन्त्रा सद्रूपा सश्वरजस्तमोगुणात्मिका मूलप्रकृतिरेवाभिमतेति कथं नो
सदिति निषेधः । तत्राह स्वधया इति । स्वस्मिन् धीयते भियत आश्रित्य वर्तत इति स्वधा माया ।
तया तद्ब्रह्मैकमविभागापनमासीत् । 'सहयुक्तेऽप्रधाने ' ( पा. सू. २.३.१९ ) इति तृतीया सहशब्द-
योगाभावेऽपि सहार्थयोगे भवति ' वृद्धो यूना।" ( पा. सू. १. २. ६५ ) इति निपातनालिङ्गात् ।
अत्र प्रकृतिप्रत्ययाभ्यां तस्याः स्वातन्त्र्यं निवार्यते । यद्यपि असङ्गस्य ब्रह्मणस्तया सह संबन्धो न
संभवति तथापि तस्मिन्नविद्यया तरस्वरूपमिव संबन्धोऽध्यध्यस्यते यथा शुक्तिकायां रजतस्य । एतेन
सद्रूपत्वमपि तस्याः प्रत्याख्यातम् । ननु यदि माया ब्रह्मणा सहाविभागापना तर्हि तस्या अनिर्वाच्य
स्वात् ब्रह्मणोऽपि तत्प्रसङ्ग इति कधं तस्य सध्वमुक्तम् आनीदवातमिति । ब्रह्मणो वा सध्वात्तस्या
अपि सरवप्रसङ्ग इति कथं नो सदासीदिति सश्वप्रतिषेधः । मैवम् । अयुक्तिदृष्टयैक्यावभासेऽपि युक्त्या
विविष्य मायांशस्यानिर्वाच्यत्वं ब्रह्मणः सवं च प्रतिपादितम् । ननु हरहश्याविति द्वावेव पदार्थों
आनीदवातं स्वधयेत्ति तौ चेदङ्गीक्रियेते तस्किमपरमवशिष्यते यत् नासीद्वजः इत्यादिना प्रतिषिध्येत
तत्राह तस्मादिति । तस्माद् तस्मात् खलु पूर्वोक्तान्मायासहितात् ब्रह्मणः अन्यत् किं चन
किमपि वस्तु भूतभौतिकात्मकं जगत् न आस न बभूव ॥ ' छन्दस्युभयथा ' इति लिटः सार्वधातु-
करवा दस्तेर्भूभावाभावः ॥ ननु तदानीमन्यस्य सत्वनिषेधो न शक्यः । असश्वे चाप्रसक्तस्वान'
निषेधोपयोग इत्यत आह पर इति । परः परस्तात् सृष्टेरुवं वर्तमानमिदं जगत् तदानीं न बभू-
वेत्यर्थ: । अन्यथा उक्तरीत्या- क्वचिदपि निषेधो न स्यादिति भावः ॥
 
V
 
५. त२.३.६.७.८-भ
 
१. त१.२.३.४.५.६.८-२.८ - मृत्युत्वं; भ४ - मृत्यकं; भ७ - मृत्युदकं । २. १.२.३.६.७.८-भ-
संहियते; त४.५- संहृन । ३. भ२ - यथा दना । ४. त-भ- विधीयते वा ।
४.५.७.८- किं । ६. त१७-भ२.५-मु-अनुभवदृष्ट्या ऐक्यावभासेपि त२.३.६.८-भ८- अनुभवदृष्टया
ऐक्यावभावेपि; त४.५ - अयुक्तिवत् दृष्टया ऐक्यावभासेपि; भ७ - अनुभवदृष्टया ऐक्याभावेपि । ७. त४.
५- एव प्रेरकत्वान । ८. त-भ- उक्तनत्या ।