This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - ३
 
."
 
प्रकृतीति । प्रकृतिर्मूलप्रकृतिः सर्वकारणत्वाद् या प्रधानमव्यक्तमविद्या माये-
त्यादिशब्दैरभिधीयते, महद् महत्तत्त्वं मूलप्रकृतिकार्यम्, अहङ्कारा महत उत्पन्नाः सा-
त्त्विकराजसतामसाः, मात्रास्तामसाहङ्कारकार्याण्यपञ्चीकृतपञ्चभूतानि शब्दस्पर्शरूप-
रसगन्धरूपाणि, भूतानि पञ्च महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि, हृद् म
नः, दशानामक्षाणामिन्द्रियाणां प्राणरसनचक्षुः श्रोत्रत्वग्वाक्पाणिपादपायूपस्थानां
समाहारो दशाक्षी । एवं चतुर्विंशतितत्त्वानि । पूरुषः पुरुषो जीवेश्वरभेदाद् द्विधा
इति विदितो विभागो येन स तथा । असौ जीवः । प्रकृत्या मायया, तत्कार्यशरीरा-
दिबन्धैर्वा ॥ २ ॥
 
८४
 
ननु बन्धस्य वास्तवत्वे जीवस्य तस्माद् मोक्षो न स्यादित्याशङ्कय तस्यावि-
द्याविलसितत्वेन ज्ञाननिवर्यत्वमाह----
 
प्रकृतिगतगुणौधैर्नाज्यते पूरुषोऽयं
 
यदि तु सजति तस्यां तद्गुणास्तं भजेरन् !
मदनुभजनतत्त्वालोचनैः साप्यपेयात्
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३ ॥
 
प्रकृतीति । प्रकृतिरिति प्रकृतिकार्यचतुर्विंशतितत्त्वमयानि जरायुजाण्डजस्वे-
दजोद्भिज्जानि चतुर्विधानि शरीराण्युच्यन्ते, तद्गतगुणौघाः कर्तृत्वभोक्तृत्वादयः,
तैर्नाज्यते नोपरज्यते। शरीरस्थोऽप्ययं जीवः परमार्थतः शररिधर्मैः कर्तृत्वभोक्तृत्व-
जन्ममरणादिभिर्न लिप्यत इत्यर्थः । अयं पुरुषो यदि तस्यां प्रकृत्यां शरीरादौ सजति
अहं ममेत्यभिमन्यते, तर्हि तद्गुणाः प्रकृतिगुणास्तं भजेरन् जननमरणादिसंसार-
दुःखमनुभावयन्तीत्यर्थः । अत्र यदिशब्दः प्रकृतिसंबन्धस्यापरमार्थत्वं द्योतयति।
मदनुभजनमीश्वरप्रणिधानं, तत्त्वालोचनं ब्रह्मज्ञानं, तैः । तत्र श्रवणमनननिदिध्या-
सनरूपप्रकारभेदाद् बहुवचनम् । सा प्रकृतिरपेयात् । तदुक्तं "तीव्रेणात्मसमाधिना ।
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री" (श्रीभा. स्क. ३. अ.
२७. श्लो. २२, २३) इति ॥ ३ ॥
 
ईश्वरभजनस्याष्टाङ्गत्वमाह-
बिमलमतिरुपत्तैरासनाद्यैर्मदङ्गं
 
गरुडसमधिरूढं दिव्यंभूपायुधाकम् ।