This page has not been fully proofread.

निवेदना ।
 
CL
 
इदं स्तोत्रं नारायणविषयत्वाद् नारायणरचितत्वाच्च नारायणीयम्
इत्याख्यायते । इहानुपूर्व्येण श्रीभागवतगताः कथाः सर्वाः संक्षिप्ताः । अत्र शतं
लोकदशकानि वर्तन्ते । तत्रैकमेकोनम्, अन्यानि निरग्राणि साम्राणि च । श्लोका-
श्चात्राहृत्य १०३६ भवन्ति । इदं न केवलं भक्तिरसपरिपोषशालितया स्तोत्ररत्नं,
किन्तु काव्यगुणपुष्कलतया काव्यरत्नमपि भवति । श्रीभागवतस्यैवैतस्य पाराय-
णमभ्युदयकामाः केरलेषु शिष्टा भक्तिपूर्वमाद्रियन्ते । इदं प्रौढत्वाद् बहु व्या-
ख्यासापेक्षम् । अतो देशमङ्गलवार्यकृतया ललितया व्याख्यया समेतं कृत्वा संशो-
ध्य चेदमिदानीं देवनागरलिपिभिः प्रचारबाहुल्याय मुद्रितम् । संशोधनाधारतया
मूलस्य ५, व्याख्यायाः ३ आदर्शा राजकीयग्रन्थशालात उपलब्धाः ।
 
अस्य कविर्नारायणभट्टः केरलेषु निलानद्या उत्तरतीरवर्तिनि तिरुना-
वाक्षेत्रासन्ने पेरुमनंग्रामे मेप्पुत्तूरनाममठे मातृदत्ताभिधानस्य विप्रश्रेष्ठस्य पुत्रः ।
अयम् अच्युतपिषारोटिसकाशाद् व्याकरणादिविद्या अधीतवान् । कदाचिदेष
वातरोगाभिभूतो गुरुवायुपुरेश्वरं श्रीकृष्णमस्य स्तोत्ररत्नस्य प्रत्यहमेकैकदशक -
निर्माणसपर्यया परितोष्य कल्यो बभूव । अथ लोकोत्तरेण कवित्वेन, पाण्डित्येन,
चारित्रेण, ग्रन्थनिर्माणेन च प्रथमानोऽयम् अम्बलप्पुळपुराधिपेन, राज्ञा देवना-
रायणेन सविशेषमुपलालितस्तदास्थानभूषणतां प्रतिपेदे । देवनारायणस्यैव चो-
दनयानेन प्रक्रियासर्वस्वं नाम विपुलललितो व्याकरणग्रन्थः प्रणीतः; यं श्रीभ
होजिदीक्षितः लाघितवानिति प्रथास्ति । एतप्रणीता ग्रन्थास्तावदेते -
१ नारायणीयम् ।
९ 'पुष्पोद्भेदम् .... ' इत्यमरुक श्लोक-
२ मानमेयोदयः ।
३ प्रक्रियासर्वस्वम् ।
४ धातुकाव्यम् ।
५ अष्टमीचम्पुकाव्यम् ।
६ कैलासशैलवर्णना ।
७ कौन्तेयाष्टकम् ।
 
८ अहल्याशापमोक्षः ।
 
व्याख्यानम् ।
 
१० शूर्पणखा प्रलापः ।
११ रामकथा ।
 
१२ दूतवाक्यप्रबन्धः ।
 
१३ नालायनीचरितम् ।
 
१४ नृगमोक्षप्रबन्धः ।
 
१५ राजसूयप्रबन्धः ।