This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - २
 
त्वया ब्रह्मणे दर्शितं तत् तथाविधं वैकुण्ठरूपं वैकुण्ठाख्यं ते तब धाम विजयते
सर्वोत्कृष्टत्वेन वर्तत इत्यर्थः ॥ ४ ॥
 
-
 
यस्मिन् नान चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदी पितदिशो राजद्विमानालयाः ।
भक्तिप्राप्ततथाविधोन्नतपढ़ा दीव्यन्ति दिव्या जना-
स्तत् ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ५॥
यस्मिन्निति । यस्मिन् लोके दिव्याः शुद्धसत्त्वमयमूर्तयो भक्ता जना
भवत्सारूप्यं प्राप्ता दीव्यन्ति द्योतन्ते । ननु किं कुर्वन्तो बैकुण्ठं गमिप्यन्तीत्यत
आह – भक्तीति । फलाभिसन्धिरहितया प्रेमलक्षणया भक्त्या प्राप्तं लब्धं तथा-
विधम् उन्नतं च पदं स्थानं यैस्ते, तादृशाः सन्तो दीव्यन्तीति भगवत्सारूप्यस्य
प्राप्तिः कर्मणा न भवतीति द्योतयितुंम् । भगवत्सारूप्यमेवाह - चतुर्भुजा
इत्यादि । हरिमणिरिन्द्रनीलमणिः, तद्वच्छ्यामा चासाववदाता स्वच्छा च त्विट्
शोभा येषां ते । किञ्च, नानाविधेषु भूषणेषु मकुटमकरकुण्डलमञ्जीरादिषु प्रत्यु-
प्तानीत्यर्थाद्, यानि रत्नानि तैर्दीपितदिशो द्योतितदिगन्तरालाः । राजन्ति मणि-
किङ्किणीजालमालावितानादिभिः शोभमानानि विमानानि व्योमयानानि आलया
येषां ते, तादृशाश्च सन्तो दीव्यन्ति । यत्रैवं, तत् तादृशं ते तव निरस्तानि परा-
कृतानि सर्वाणि शमलान्यज्ञानतत्कार्याणि येन तद् बैकुण्ठरूपं धाम जयेत् सर्वो-
त्कृष्टतया प्रकाशतामित्यर्थः ॥ ५ ॥
 
नानादिव्यवधूजनैरभिता विद्युल्लतातुल्यया
विश्वोन्मादनहुद्यगात्रलतया विद्योतिताशान्तरा ।
त्वत्पादाम्बुजसौर
मैककुतुकालक्ष्मीः स्वयं लक्ष्यते
 
यस्मिन् विस्मयनीयदिव्यविभवा तत् ते पदं देहि मे ॥ ६ ॥
नानेति । य मन् त्वत्पादाम्बुजयोः सौरभे सौरभ्ये एककुतुकाद् अव्यभि
चारिणः कौतुकादेव हेतोः लक्ष्मीः विश्वमाता महालक्ष्मर्भिगवती स्वयं स्वात्मना
 
१. 'टं भवतीय' क. पाठ: २. 'स्ते भक्तिप्राप्ततथाविधोन्नतपदाः
गतिं गमिष्यन्तीत्यर्थ: । भ' क. पाठ:
४. 'मूर्तिधरा ल' क. पाठ:
 
३. 'तुं तान् जनान् विशिनष्टि
 
-
 
। न कर्मभिस्तां
 
-च' ख. पाठः.