This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - २
 
त्वया ब्रह्मणे दर्शितं तत् तथाविधं वैकुण्ठरूपं वैकुण्ठाख्यं ते त धाम विजयते

सर्वोत्कृष्ट[^१]त्वेन वर्तत इत्यर्थः ॥ ४ ॥
 
-
 

 
यस्मिन् नान चतुर्भुजा हरिमणिश्यामावदातत्विषो

नानाभूषणरत्नदी पितदिशो राजद्विमानालयाः ।

भक्तिप्राप्ततथाविधोन्नतपढ़ादा दीव्यन्ति दिव्या जना-

स्तत् ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ५॥

 
यस्मिन्निति । यस्मिन् लोके दिव्याः शुद्धसत्त्वमयमूर्तयो भक्ता जना

भवत्सारूप्यं प्राप्ता दीव्यन्ति द्योतन्ते । ननु किं कुर्वन्तो बैवैकुण्ठं गमिप्ष्यन्तीत्यत

आह--भक्तीति । फलाभिसन्धिरहितया प्रेमलक्षणया भक्त्या प्राप्तं लब्धं तथा-

विधम् उन्नतं च पदं स्थानं यै[^२]स्ते, तादृशाः सन्तो दीव्यन्तीति भगवत्सारूप्यस्य

प्राप्तिः कर्मणा न भवतीति द्योतयितुंतु[^३]म् । भगवत्सारूप्यमेवाह - --चतुर्भुजा

इत्यादि । हरिमणिरिन्द्रनीलमणिः, तद्वच्छ्यामा चासाववदाता स्वच्छा च त्विट्

शोभा येषां ते । किञ्च, नानाविधेषु भूषणेषु मकुटमकरकुण्डलमञ्जीरादिषु प्रत्यु-

प्तानीत्यर्थाद्, यानि रत्नानि तैर्दीपितदिशो द्योतितदिगन्तरालाः । राजन्ति मणि-

किङ्किणीजालमालावितानादिभिः शोभमानानि विमानानि व्योमयानानि आलया

येषां ते, तादृशाश्च सन्तो दीव्यन्ति । यत्रैवं, तत् तादृशं ते तव निरस्तानि परा-

कृतानि सर्वाणि शमलान्यज्ञानतत्कार्याणि येन तद् बैवैकुण्ठरूपं धाम जयेत् सर्वो-

त्कृष्टतया प्रकाशतामित्यर्थः ॥ ५ ॥
 

 
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया

विश्वोन्मादनहुहृद्यगात्रलतया विद्योतिताशान्तरा ।

त्वत्पादाम्बुजसौर
मैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
 

यस्मिन् विस्मयनीयदिव्यविभवा तत् ते पदं देहि मे ॥ ६ ॥

 
नानेति । यस्मिन् त्वत्पादाम्बुजयोः सौरभे सौरभ्ये एककुतुकाद् अव्यभि
-
चारिणः कौतुकादेव हेतोः लक्ष्मीः विश्वमाता महालक्ष्मर्भिमीर्भगवती स्वयं स्वात्मना
 
[^४]त्मना
 
[^
]. 'ष्टं भवतीत्य' क. ग. पाठ: ठः
[^
]. 'स्ते भक्तिप्राप्ततथाविधोन्नतपदाः
। न कर्मभिस्तां गतिं गमिष्यन्तीत्यर्थ: । भ' क. पाठ:
ठः
[^३]. 'तुं तान् जनान् विशिनष्टि--च' ख. पाठः
[^
]. 'मूर्तिधरा ल' क. पाठ:
 
३. 'तुं तान् जनान् विशिनष्टि
 
-
 
। न कर्मभिस्तां
 
-च' ख. पा
ठः.