2023-03-08 12:53:18 by Padmavati
This page has not been fully proofread.
३२
[स्कन्धः - २
पैर्विरहिततयाचलं ब्रह्ममात्रमवतिष्ठते, तदा निर्विकल्पकसमाधिरित्युच्यते 'यथा
दीपो निवातस्थो नेङ्गते सोपमा स्मृता' (गी. अ. ६. लो. १९) इति भगवद्वचना-
दिति ॥ ७॥
Un
अथ समाधिविजये जीवन्मुक्तताप्राप्तिमाह
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८ ॥
।
इत्थमिति । इत्थ
अतिशयेन उल्लसता आविर्भूतेन त्वत्परात्मसुखेन त्वत्स्वरूपपरब्रह्मानुभवजनितेना-
नन्देन कल्पितो निर्वृत्त उत्सवो येषां तथाभूताः सन्तो वयं मुक्तानां भक्तानां च
कुलानि समूहाः, तेषां मौलितां प्रधानतां ग
यद्यपि ब्रह्
धितत्वादखिलबन्धरहिता ब्रह्मनिष्ठा भवन्ति, तथापि यावत् प्रारब्धकर्म परिसमाप्यते,
तावत् पूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि च । यथेन्द्रजालमिदमिति
ज्ञानवन्तस्तदिन्द्रजालं पश्यन्तोऽपि परमार्थतो न पश्यन्ति, तद्वदेतेऽपि लोकव्यव-
हारं ब्रह्मज्ञानबाधितत्वादपरमार्थतया पश्यन्तः कञ्चित् कालं सञ्चरन्ति । रो[^३]ह जी-
वन्मुक्तावस्थोच्यत इति तादृशावस्थापन्नाः शुकनारदादयः । हे भगवन् ! वय-
मपि यदि भवत्कृपाभाजनं भवेम, तर्हि तादृशाः सन्तः सञ्चरेमेत्यर्थः ॥ ८ ॥
ननु ब्रह्मज्ञानानन्तरं प्रारब्धकर्मावसाने मुक्तिरित्युक्तम् । तदनुपपन्नं, श्रीना-
रदादीनां प्रारब्धकर्मना
समाधीनां तादृशां यथेष्टां गतिमाह[^५] सप्तभिः-
1
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं
स्वदिति । हे अज! त्वयीश्वरे समाधिश्चित्तैका
जयो निवातस्थि[^६]तदीप
[^१]. 'मनेनोक' ख. पा
[^२]. 'ता इ' क. पा
[^३]. 'सा हि जी' ख. पा
[^४]. 'शेन
[^५
[^६]. 'स्थदी' ख. पाठः.