This page has not been fully proofread.

३०
 
नारायणीये
 
[ स्कन्धः - २
 
मभियम्य पूरकरेचककुम्भकैः वायुंयु[^१]जयं कृत्वा निर्गतानि मलानि रागादीनि येभ्यस्ते
[^२]
निर्मलाः । तदुक्तं 'प्राणायामैदेर्दहेद् दोषान् धारणाभिश्च किल्विपाबिषान्' (श्रीभा. स्क.

३. अ. २८. श्लो. ११) इति । अथ अनन्तरम् इन्द्रियाणि विषयादपहृत्येति

प्रत्याहारैर[^३] उक्तः । भवदुपासने धारणाद्युत्तरभूमिकायाम् उन्मुखा आरुरुक्षवः सन्तः

आस्महे पूर्वभूमिकामेवाभ्यस्यन्तो भवत्कृपां प्रतिपालयाम इत्यर्थः ॥ ३ ॥
 

 
क्रमप्राप्तां धारणामाह
 
--
 
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।

तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ॥ ४ ॥
 
-
 

 
अस्फुटेति। अस्फुटे अस्पष्टे आपाततः प्रतीते ते तव वपुषि प्रयत्नतो मु-

हुर्मुहुर्धिषणां बुद्धिं धारयेम । अत्र बुद्धेर्निद्रादोपेषे सति तदुद्वोबोधने प्रयासः प्रयत्नः ।

तथान्यविषया[^४]लम्बने सति तच्छमनं कर्तव्यमिति मुहुर्मुहु॑हु[^५]रित्युक्तम् । एवं धारणां
कै

क[^६]
लयाम इति यत् तेन धारणॉणा[^७]कलनेन भक्तिरेव रसः तं तदनुभावमन्तरार्द्रतां

चोद्वहेम प्राप्नुयाम । ततो वयं भवदङ्घ्रिचिन्तकाः परमभागवता[^८]श्च भवेमेति॥४॥
 

 
ध्यानमाह
 
--
 
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।

अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ५ ॥
 
-
 
११
 

 
विस्फुटेति । विस्फुटा विशेषे[^९]ण स्पष्टाः श्रीमत्पादादिकेशान्ता अवयवभेदा

यस्मिंस्तद् विस्फुटावयवभे[^१०]दं तादृशं सुन्दरं स्फुटप्रतीयमानसौन्दर्यं[^११] त्वद्वपुः

सुचिरशीलना दीर्घकालं धारणाध्यानयोरभ्यासः तद्वशाद् अश्रमम् अनायासेन

मनसि चिन्तयामहे । 'आहूत इव मे शीघ्रं दर्शनं याति चेतसि ' (श्रीभा. स्क. १.
 

 
[^
]. 'युं जित्वा' ख. पाट: टः.
[^
]. 'स्तादृशाः सन्तः । त' ख. पाठ:. ठः.
[^
]. 'रो दर्शितः ।' ख. पाठः.

[^
]. 'यावलम्बनेऽपि स' ख. पाठ: ठः.
[^
]. 'हुर्द्योत्यते । ए' क. पाठ: ठः.
[^
]. 'कुर्यामेति' क. पाठ :.
ठः.
[^
]. 'णानुष्ठाने' क. पाठः.
[^
]. 'ता: सन्तो जन्म (भ) [)ाज: स्यामे' ख. पाठः.
[^९]. 'षत
:. ९. 'षत: स्प' ख.
पाठ:
पाठः.
[^
१०]. 'दसु' क. पाठः, .
[^
११]. 'च किं तत् त्व' क. पाठः.