This page has not been fully proofread.

दशकम् -- ३]
 
भक्तिप्राथर्ना ।
 
२७
 
द्यत्तिमिरनिकरं दूरीकुर्वदेवोदेति, तद्वन्ममाज्ञानविजृम्भिताधिव्याधिजालं समूलमु
-
न्मूलयदेव मम हृदि त्वद्र्रूपमुदेत्विति भावः । एवञ्चाहं भ[^१]वति प्रेमातिशयलाभाद्

उदञ्चद्रोमाञ्चालङ्कृतशरीरः गलितबहुहर्षाश्रुनिवहो बाप्ष्पजलावसिक्तसर्वाङ्गः सन्

दुरुपशमाः शमयितुमशक्या याः पीडा आध्यात्मिकाद्याः, तत्कर्तृकान् परिभवान्

उपद्रवान् यथा सम्यग् विस्मर्यासं विस्मरणं कुर्याम् । अथवा यथा विस्मर्यासं तथा

हृदि त्वद्रूपमुदियादिति सम्बन्धः ॥ ८ ॥
 

 
अपिच-
-
 
मरुद्गेहाधीश ! त्वयि खलु पराञ्चोऽपि सुखिनो

भवत्स्नेही सोऽहं सुबहु परितध्प्ये च किमिदम् ।

अकीर्तिस्ते मा भूद् वरद ! गदभारं प्रशमयन्

भवद्भक्तोत्तंसं झटिति कुरु मां कंसदमन ! ॥ ९ ॥
 

 
मरुदिति । मरुद्गेहाधीश ! हे श्रीगुरुवायुपुरनाथ ! त्वयीश्वरे पराञ्चोऽपि

विमुख।खा नास्तिका अपि सुखिनो दृश्यन्ते खलु, अन्ये भक्ताः सुखिन इति किमु
-
च्यते । भवतीश्वरे स्नेहोऽस्यास्तीति भवत्स्नेही सोऽहं यः जेस्नेहे सत्यपि क्लेशाभि-

भूततया स्मरणादिष्वसमर्थः, सोऽहं सुबहु अधिकं परितप्ये परितापमनुभवामि च

किमिदमीश्वरेऽपि वैषम्यमिव । न च तेऽपि जन्मान्तरे[^२] भवन्तं सेवितवन्तः,

अतः सुखिनो भवन्ति, कुतश्चित्तु कारणात् सम्प्रति त्वयि पराञ्चो जाता इति

शक्यं शङ्कितुं, भवत्सेवकानामप्रच्युतिप्रसिद्धिभङ्गप्रसङ्गात् । किञ्च, अहं दुःखिष्वन्त-

र्भवाणि, नात्र खेदः । तव त्वीश्वरस्यापि जीवे[^३]षु वैषम्यमस्तीति दुष्कीर्तिः स्यात् ।

ततश्च जीवानां सेवामान्द्यमपि स्यादित्येव मम खेद इत्याह -- अकीर्तिरिति ।

हे वरद! कंसदमन! इत्याभ्यां सम्बोधनाभ्यां दुष्टनिग्रहशिष्टाभीष्टदानाभ्यामेवे-

श्वरस्य शरीरोपादानमिति सत्कीर्तिर्द्योत्यते । तस्यां सत्यां ते तव कुतश्चिदकीर्ति-

र्दुष्कीर्तिरपि मा भूत् । तत्रोपायमाह - -गदभारमिति । गदा रोगा एव भारः

सोढुमशक्यत्वात्, तं प्रशमयन् मां झटिति अकीर्तिव्याप्तेः पूर्वमेवातिशीघ्रं

भवद्भक्तानामुत्तंसमलङ्कारभूतं प्रधानं कुरु । एवंच त्वं चाहं च कृतार्थी स्व
थौ स्व[^४]
इत्यर्थः ॥ ९ ॥
 
"
 

 
[^
]. 'भगव' क. पाठ:.
क. पाठ:.
 

[^
]. 'रेऽपि भ' क. पाठः, .
[^
]. 'वि' क. पाठ..
 

[^
]. 'स्वः ॥'
 
क. पाठ:.