This page has not been fully proofread.

दशकम् - १०० ]
 
केशादिपादवर्णनम् ।
 
तारैश्च स्फीतम् इदं स्तोत्रम् इह वक्तृश्रोतृणाम् आयुरारोग्यं चान्ते सौख्यं मोक्षं व
 
कुरुताम् ॥ ११ ॥ ३८ ॥
 

 
इति केशादिपादवर्णनं शततमं दशकं सैकम् ।
 
श्रीभागवततव्याख्यादृष्टान॑र्थान् पदान्यपि ।
स्तोत्रव्याख्यानरूपेण रचितानि परं मया
यन्नाम्ना सम्मतं स्तोत्रं जनानामन्तरान्तरा ।
ताभ्यामेव हृदिस्थाभ्यां मया नेयं कृता कृतिः ॥
 
इति नारायणीयस्तोत्रव्याख्यायां
 
भक्तप्रियाख्यायां
 
द्वादशस्कन्धपरिच्छेदः ।
 
आादितः लोकसंख्या १०३६.
 
समाप्तञ्चायं ग्रन्थः ।
 
शुभं भूयात् ।
 
8
 
desta arthah