This page has been fully proofread once and needs a second look.

केशादिपादवर्णनम् ।
 
तारैश्च स्फीतम् इदं स्तोत्रम् इह <error>वक्तृश्रोतृणाम् </error> <fix>वक्तृश्रोतॄणाम् </fix> आयुरारोग्यं चान्ते सौख्यं मोक्षं <flag> </flag>कुरुताम् ॥ ११ ॥ ३८ ॥
 
इति केशादिपादवर्णनं शततमं दशकं सैकम् ।
 
श्रीभागवतत<flag>द्व्या</flag>ख्यादृष्टान॑र्थान् पदान्यपि ।
स्तोत्रव्याख्यानरूपेण रचितानि परं मया
यन्नाम्ना सम्मतं स्तोत्रं जनानामन्तरान्तरा ।
ताभ्यामेव हृदिस्थाभ्यां मया नेयं कृता कृतिः ॥
 
इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

द्वादशस्कन्धपरिच्छेदः ।
 
आादितः श्लोकसंख्या १०३६.

समाप्तञ्श्चायं ग्रन्थः ।
-
शुभं भूयात् ।