This page has not been fully proofread.

दशकम् - १०० ]
 
केशादिपादवर्णनम् ।
 

 
तारैश्च स्फीतम् इदं स्तोत्रम् इह <error>वक्तृश्रोतृणाम् </error> <fix>वक्तृश्रोतॄणाम् </fix> आयुरारोग्यं चान्ते सौख्यं मोक्षं
 
कुरुताम् ॥ ११ ॥ ३८ ॥
 

 

 
इति केशादिपादवर्णनं शततमं दशकं सैकम् ।
 

 
श्रीभागवतत<flag>व्या</flag>ख्यादृष्टान॑र्थान् पदान्यपि ।

स्तोत्रव्याख्यानरूपेण रचितानि परं मया

यन्नाम्ना सम्मतं स्तोत्रं जनानामन्तरान्तरा ।

ताभ्यामेव हृदिस्थाभ्यां मया नेयं कृता कृतिः ॥
 

 
इति नारायणीयस्तोत्रव्याख्यायां
 

भक्तप्रियाख्यायां
 

द्वादशस्कन्धपरिच्छेदः ।
 

 
आादितः लोकसंख्या १०३६.
 

समाप्तञ्चायं ग्रन्थः ।
 

-
शुभं भूयात् ।
 
8
 
desta arthah