This page has been fully proofread once and needs a second look.

३६५
 
दशकम् - ९९]
 
भगवन्महिमानुवर्णनम् ।
 
कर्तृत्वभोक्तृत्वादिरहितम्। निर्द्वन्द्वम् अद्वितीयम् । निर्विकारं परिणामादिविक्रियार-

हितम् । निखिलानां ये गुणगणाः क्षमासत्यदयैश्वर्यादयः, तेषां व्यञ्जनम् उत्पत्तिः,

तदाधारभूतम् । यदुपासने हि महागुणानामुत्पत्तिः । निर्मूलं निष्कारणम् । निर्मलं

रागादिदोषहीनं, चित्प्रकाशत्वाद् निरस्ताज्ञानम् । निरवधिमहिमोल्लासि कालदे-

शापरिच्छिन्नवैभवयुक्तम् । निस्सङ्गानां मुनीनामन्तः समाधौ निर्लीनं प्रतिष्ठितम् ।

निरुपमः परमानन्दः सान्द्रः प्रकाशः सान्द्रावबोधश्च यस्मिन् ॥ १० ॥
 

 
अथोक्तरूपं परं ब्रह्म प्राप्तानां न पुनः संसार इत्यभिप्रायेण कालचक्रपरिभ्रम-

भयनिवृत्तिं प्रार्थयते
 
--
 
दुर्वारं द्वादशारं त्रिशतपरिमिलत्ष्टिपर्वाभिवीतं

संभ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।

चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं

विष्णो ! कारुण्यसिन्धो ! पवनपुरपते ! पाहि सर्वामयौघात् ॥ ११ ॥
 

 
दुर्वारमिति । हे विष्णो! ते कालचक्रं संवत्सरात्मकं चक्रं न तु मां

व्यथयतु संसारदुःखं मा कार्षीत् । कीदृशं, दुर्वारं केनाप्यनिवारणीयम् । संव
-
त्सरस्य द्वादश मासाः, तदात्मकद्वादशशिखरयुक्तम् । त्रिशतपरिमिलत्षष्ट्या

षष्ट्युत्तरशतत्रयेण दिनैः पर्वभिर्धारासन्धिभिः अभिवीतम् अभिव्याप्तम् । संभ्राम्यद्

बंभ्रम्यमाणम् । क्रूरवेगं क्षणमनु प्रतिक्षणं जगदाच्छिद्य आदायादर्शनं नेतुं
 

सन्धावमानम् ॥ ११ ॥
 

 
इति सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम्

 
अष्टनवतितमं दशकं सैकम् ।
 

 
अथ नवभिः श्लोकैर्भगवन्महिमा वर्ण्यते-
-
 
विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून् मिमीते

यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।