This page has been fully proofread once and needs a second look.

अथ द्वादशस्कन्धपरिच्छेदः ।
 

 
मुक्तानां सच्चिदानन्दब्रह्मरूपतया स्थितिः ।

द्वादशस्था हरेर्लीला सम्प्रति प्रतिपाद्यते ॥
 

 
इदानीं मार्कण्डेयकथाप्रसङ्गेन तस्य तपसा विष्णुमायाशिवदर्शनादिचरित्रक-

थनमिषेणाधिकारिणो योगत्रयेण ब्रह्म प्राप्तस्य ब्रह्ममात्रतयावस्थानं निरूप्यते-

 
मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-

तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।

देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्

योगोष्मनुप्लुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥ ५॥
 

 
मार्कण्डेय इति । स खलु पुनरपि चिरायुष्ट्वे लब्धेऽपि त्वत्परो भगवद्भजन-

परोऽभूत् । अत्र हेतुः--अतुलसुखरतिरिति । निरतिशयसुखरूपे[^१] त्वद्भजने रतिः

श्रद्धा यस्य सः पुष्पभद्रातीरे हिमवदुत्तरपार्श्वे यस्यास्तीरे चित्रशिला नाम शिला

भद्रवटो नाम टश्चास्ति, तस्याः पुष्पभद्रानामनद्यास्तीरे तपस्यन्नेव षड् मन्वन्त-

राणि एकसप्ततिचतुर्युगलक्षणानि निन्ये । देवेन्द्रः सप्तम इति मन्वन्तरेष्विन्द्रादीनां

व्यत्यासं दर्शयति । सप्तमे मन्वन्तरे यः सप्तमो देवेन्द्रः सोऽयं तपसा स्वधाम

जिघृक्षतीति भिया तं मार्कण्डेयं सुरयुवतिभिः अप्सरोभिः मरुता वासन्तेन मारुतेन

मन्मथेन च मोहयिष्यन् योगस्य तपस ऊष्मणा प्लुष्यमाणैः दह्यमानेनैस्तैः सुरयुव-

त्यादिभिः न तु पुनरशकत् तं मोहयितुमशक्तोऽभूत् । त्वज्जनं त्वद्भक्तं को निर्ज-

येद् न कोऽपि । अहो मोहो देवेन्द्रस्यापीति भावः ॥ ५ ॥
 

 
प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्
वं
तुष्ट्या तोष्ट्र्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।

द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा

मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ ६ ॥
 

 
[^
]. 'पं त्वद्भजनमिति तत्रैव र' क. ग. पाठः,