This page has been fully proofread once and needs a second look.

दशकम् - ९६]
 
चित्तोपशमप्रार्थनावर्णनम् ।
 
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी-

त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो ! तादृशीं चित्तशान्तिम् ॥
 

 
कश्चिदिति । प्राक् पुरा कश्चिद् विप्रः महता क्लेशेनार्जितस्यार्थस्य क्षयेण

चोरादिभ्यो जातेन नाशेन सन्तप्यमानो निर्विण्णः सन् विमलमतिः प्रत्व्रजन्
 

पुनरपि[^

 
,
 
पुनरपि
] नुद्यमानः पीड्यमानः सन्नेवं प्राह--अहं तावद् जनैः पीडित इव प्रतीये।

न खलु मम जनो दुःखहेतुः अस्य ममात्मनश्चैकत्वात् । न च कालः, तस्येश्वरा-
त्मकत्वाद् ममात्मनश्चेश्वरांशत्वात् स्वांशस्य सतः पडिायोगाच्च । न च कर्म
दुःखहेतुः, अस्य ममात्मनश्चैकत्वात् । न च कालः, तस्येश्वरा-
त्मकत्वाद् ममात्मनश्चेश्वरांशत्वात्, स्वांशस्य सतः पीडायोगाच्च । न च कर्म
दुःखहेतुः, अ
चेतनस्य देहस्य चित्स्वरूपस्यात्मनश्च कर्मायोगात् । न ग्रहा दुःख-

निमित्तं, यतो जन्मलग्नापेक्षया द्वादशाष्टमादिराशिस्थैर्ग्रहै: जनिमतो देहस्यैव

पीडा न ममात्मनः । किन्त्वात्मत्वेनाभिमन्यमानं चेत एव मे दुःखहेतुः ।

तच्चित्तम् इह आत्मनि स्वगतं कर्तृत्वभोक्तृत्वादिरूपं गुणगणं भावयद् आरोपयत्

सत् सर्वकारि सुरनरनारकीयादिशरीरभोग्यभोगस्थानादि सर्वं करोतीति सर्वकारी-

त्युक्त्वा शान्तः सन् त्वां गतः मुक्तो बभूव । मम च ममापि तादृशीं चित्तशान्ति
तिं
कुरु ।
 
"
 
"
 

 
"परस्य संसृतिश्चित्त्वाद चित्त्वाद् मनसोऽपि न ।

मनोभिमानिनश्चित्त्वादचित्त्वाच्च परस्य सा ॥ "
 

 
इति सिद्धान्तः ॥ ९ ॥
 

 
ऐल: प्रागुवंर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां

गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।

त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत् तद्वदुर्यद्धूय[^२] सङ्गं
 

भक्तोत्तंसं क्रिया मां पवनपुरपते ! हन्त मे रुन्धि रोगान् ॥१०॥

 
ऐल इति । ऐलः प्रागुर्वशीमित्यादि स्पष्टम् । प्राक् पुरूरवाः स्वयमागतामुर्वशीं

सेवमानः : पुनः समयभङ्गेन स्वर्लोकं गतां तां यज्ञैः प्राप्य चिरं सेवमानो निर्विद्य

शान्तचित्तोऽभूदिति वेदपुराणप्रसिद्धिः ॥ १० ॥
 

 
इति भगवद्विभूतिवर्णनं कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं चित्तोपशमप्रार्थनावर्णनं च

 
षण्णवतितमं दशकम् ।
 

 
[^१]
'पि जनौघैर्नुद्य' क. ग. पाठ:. ठः
[^
.] 'त' ग. घ. ङ. च. पाठ:
 
ठः