This page has not been fully proofread.

३४४
 
नारायणीये
 
[स्कन्धः - ११
 
` तत्र हेतुः – भक्त्या बलवत्या आक्रम्यमाणैः अभिभूयमानैरिति । पुनरपि भक्तौ
जातायामित्यर्थः । यथा सप्तार्चिः अग्निः भूरिदारूप्रपञ्चं महान्तं काष्ठसञ्चयं दहति,
तथैव त्वद्भक्तेरोघे प्रवाहे दुरितं दहति सति भक्तेः पुरतः इन्द्रियाणां व दुर्मदो
गर्वः । अनेनेन्द्रियाणां भक्तिप्रातिकूल्याशक्तेर्दुरितस्य मूलच्छेदो दर्शितः ॥५॥
 
भक्त्यभावेऽन्यत् साधनं व्यर्थमित्याह --
 
चित्ताद्रभावमुच्चैर्वपुषि च पुलकं हर्षबाप्पं च हित्वा
 
चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा
चक्षुर्वत् 'तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ६ ॥
 
चित्ताभावमिति। चित्ताभावादि हित्वा स्फुटप्रतीयमानैश्चिह्रैर्गम्य-
मानया भक्त्या विना कथं चित्तं शुध्येदित्यर्थः । ननु ब्रह्मज्ञानादेवाज्ञानकल्पितसं-
सारनिवृत्तिस्तत्स्वरूपावाप्तिश्च किमत्र भक्तिः करोतीत्याशङ्कायामाह—त्वद्गाथेति ।
त्वत्पुण्यगाथानामास्वादः श्रवणं कथनं वा, तदेव सिद्धाजनं, तेन सततमरीमृज्य-
मानः पुनः पुनः शोध्यमानः अयमात्मा चित्तं तत्त्वम् अनारोपितं यत् सूक्ष्मं
वस्तु परं तत्त्वं, तद् भजति विषयीकरोति । अभ्यस्तयां आवर्तितया तर्ककोट्या
युक्तिसमूहेन लथा न भजति । भक्तेरवान्तरव्यापार एव ज्ञानम् । अतस्तत्प्रयासो
व्यर्थ एवेति भावः ॥ ६ ॥
 
एवं शुद्धचित्तस्य ध्यानयोग्यतामाह --
 
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् ।
ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ७ ॥
 
१. 'मपील्य' क. ग. पाठः