This page has been fully proofread once and needs a second look.

३४४
 
नारायणीये
 
[स्कन्धः - ११
 
`
तत्र हेतुः--भक्त्या बलवत्या आक्रम्यमाणैः अभिभूयमानैरिति । पुनरपि भक्तौ

जातायामि[^१]त्यर्थः । यथा सप्तार्चिः अग्निः भूरिदारूप्रपञ्चं महान्तं काष्ठसञ्चयं दहति,

तथैव त्वद्भक्तेरोघे प्रवाहे दुरितं दहति सति भक्तेः पुरतः इन्द्रियाणां क्व दुर्मदो

गर्वः । अनेनेन्द्रियाणां भक्तिप्रातिकूल्याशक्तेर्दुरितस्य मूलच्छेदो दर्शितः ॥५॥
 

 
भक्त्यभावेऽन्यत् साधनं व्यर्थमित्याह --
 
--
 
चित्ताद्रर्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षबाप्ष्पं च हित्वा
 

चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।

त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा

चक्षुर्वत् 'तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ६ ॥
 

 
चित्तार्द्रीभावमिति। चित्तार्द्रीभावादि हित्वा स्फुटप्रतीयमानैश्चिह्रैर्गम्य-

मानया भक्त्या विना कथं चित्तं शुध्येदित्यर्थः । ननु ब्रह्मज्ञानादेवाज्ञानकल्पितसं-

सारनिवृत्तिस्तत्स्वरूपावाप्तिश्च किमत्र भक्तिः करोतीत्याशङ्कायामाह--त्वद्गाथेति ।

त्वत्पुण्यगाथानामास्वादः श्रवणं कथनं वा, तदेव सिद्धाञ्जनं, तेन सततमरीमृज्य-

मानः पुनः पुनः शोध्यमानः अयमात्मा चित्तं तत्त्वम् अनारोपितं यत् सूक्ष्मं

वस्तु परं तत्त्वं, तद् भजति विषयीकरोति । अभ्यस्तयां आवर्तितया तर्ककोट्या

युक्तिसमूहेन था न भजति । भक्तेरवान्तरव्यापार एव ज्ञानम् । अतस्तत्प्रयासो

व्यर्थ एवेति भावः ॥ ६ ॥
 

 
एवं शुद्धचित्तस्य ध्यानयोग्यतामाह --
 
--
 
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-

न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् ।

ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्

तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ७ ॥
 

 
[^
]. 'मपील्त्य' क. ग. पाठः