This page has been fully proofread once and needs a second look.

दशकम् – ९५ भक्तथा विशुद्धचित्तस्यैव
 
भगवत्स्वरूपध्यानयोग्यतावर्णनम् । ३४३
 
अनित्याश्च । त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचारिणीं वा

महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् ।

विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दस्तत्तुल्यः सम्मदः सुखं

केन वा स्याद्, न केनापीत्यर्थः ॥ ३ ॥
 

 
तदेवाह
 
--
 
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः

सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।

सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीव हुद्या
श्च हृद्या
नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ४ ॥

 
त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति

जातालंबुद्धेः अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह

सर्वत्र सुखं चरतः आशाः दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्वे
वं
सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाह्रदः, तद्स्य मत्स्यादेः सर्वा

दिशस्तोयैकमय्यो भवन्ति, एवं त्वद्भक्त्यानन्दनिमग्नस्य भक्तस्यापि सर्वा दिशः

सौख्यमय्य एवेत्यर्थः । किञ्च, सोऽयं भक्तः खलु इन्द्रादिलोकं हृद्यौया[^१] मनोहराः

योगसिद्धीः उपासनैन[^२]फलभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षतौती-

त्येतदास्ताम्, असौ मोक्षंसौख्येऽप्यनीहो निराग्रहः । किं तर्हि दुष्करतादृष्टेः, न ।

स्वयमनुपतिते भक्तिमहिम्ना स्वयमेव प्रादुर्भूते ॥ ४ ॥
 
"
 

 
आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याह -
-
 
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो-

र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।

सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारूप्रपञ्
चं
त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः केक्वेन्द्रियाणाम् ॥ ५ ॥

 
त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्बाध्यमानः

आकृष्यमाणोऽपि तैर्नाभिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः--दुर्बलैरिति ।
 
-
 

 
[^
]. 'द्या यो' ख. पाठः
 

[^
]. 'ना' ख. पाठः