This page has been fully proofread once and needs a second look.

३३४
 
नारायणीये
 
[ स्कन्धः - १९
 
ऽयं देहः इह सकलजन्तुष्वपि परतः अवसाने परं केवलं वहेह्नेर्दहनाय

शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति । अक्षिकर्णत्वगुग्जिह्वाद्या

इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन

वाक्पाण्यादि गृह्यते । एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु

कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥९॥
 

 
ननु प्रारब्धकर्मफलस्यावश्यं[^१] भोग्यत्वात् तद्भोगस्य च देहगेहा[^२]सक्त्याय-

त्
तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति

प्रार्थयते-
-
 
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्

हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष ! ।

नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
 

क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ! ॥ १० ॥

 
दुर्बावार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव

निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्रढिष्ठाम् अनपा-

यिनी[^३]म् । अतिदुर्लभस्या[^४]स्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह-
-
नूनमिति ॥ १० ॥
 

 
इति पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् ।
 

 
एवं पञ्चविंशत्या गुरुभिरुत्पन्नविवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति
 
--
 
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत् स्वरूपं परं ते

शुद्धं देहेन्द्रियादिव्यपगतमखिलं व्याप्तमावेदयन्ते ।
 

 
[^
]. 'श्यभो' क. ग. पाठ:ठः
[^२]
. 'ह' क. 'इ' क. पाठ:. पाठः
[^
]. 'नीं कुरु । अ' ग. पाठ:.
ठः
[^
]. 'स्य वि' ख. पाठ:.
 
ठः