This page has not been fully proofread.

पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् ।
 
विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्ति
धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ८ ॥
 
दशकम् - ९३]
 
-
 
३३३
 
त्वयीति । ईश्वरस्य जगत्कारणत्वमूर्णनाभाच्छिक्षणीयमित्याह—त्वयीति ।
त्वत्कृतं त्वया निमित्तोपादानकारणभूतेन सृष्टं त्वय्येव क्षपयास संहरसि । ऊर्णनाभ:
लूता । स हि निमित्तोपादानभूतेन स्वात्मना सृष्टं तन्तुवितानं स्वस्मिन्नेव स्वयं संह-
रति । भगवद्ध्यानं तत्सारूप्यमापादयतीति पेशकाराच्छिक्षयेयमित्याह - त्वच्चिन्तेति ।
त्वत्स्वरूपं त्वत्सारूप्यम् । दृढं निश्चितम् । पेश: क्षुद्रकुटी, तां करोतीति पेश-
कारो भ्रमरविशेषः । तेन क्षुद्रकुटीं प्रवेशितो निरुद्धः कीटो भयेन तमेव ध्यायन्
तत्सारूप्यं गच्छति । स्वशरीराच्छिक्षण यमाह - विडिति । देहो मम गुरुवरो
भवति । कुतः, सञ्चिन्त्यमानो विरक्तिं विवेकं च धत्ते करोति । दुर्लभत्वोपकारित्वे
चिन्त्यमाने आत्मानात्मविवेकहेतुः अनित्यत्वपारक्यत्वदुःखोदर्कत्वेषु चिन्त्यमानेषु
विरक्तिहेतुश्च भवतीति भावः । विरक्तिविवेकहेतुत्वमाह — विस्मात्मेति । यदि
श्वादिभिर्भक्षितः, तर्हि विष्ठात्मा भवति । यद्यग्निना दग्धः, तर्हि भस्मात्मा भव-
ति । अतः परकीयोऽनित्यश्चायम् । आत्मा तु सच्चिदानन्दस्वरूपस्तद्व्यतिरिक्त इति
भावः । किञ्च, मम तु अयं देहः बहुरुजापीडितः विविधाभिर्वेदनाभिः परवशीकृतः
सन् विशेषाद् विवेकं विरक्तिं च धत्त इति पूर्वेणान्वयः ॥ ८ ॥
 

 
ननु विवेकहेतुत्वेनोपकारिणि देहे मोहः कथं न सम्भवेदित्याशङ्कच देहमोहे
दोषमाविष्कुर्वन् भगवन्तं प्रार्थयते-
-
 
ही ही मे देहमोहं त्यज पवनपुराधीश ! यत्प्रेमहेतो-
हे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति ।
सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतं चाक्षिकर्ण-
त्वग्जिह्वाद्या विकर्षन्त्य व शमतइतः कोऽपि न त्वत्पदाब्जे ॥ ९ ॥
 
ही हीति । ही ही एवम्भूतेऽपि देहे मम महान् मोह इत्येतदाश्चर्यम् । तं
देहमोहं देहविषयसुखसाधनत्वभ्रांन्ति त्यज । तत्र दोषमाह – यत्प्रेमहेतोरिति
यस्मिन् देहे प्रेम्णा हेतुना गेहादिषु विवशिताः तद्योगक्षेमैकचित्ताः । किञ्च, सो-