This page has been fully proofread once and needs a second look.

पञ्भवेयम् । अनेन विंशतेर्गुरुभ्यः शिक्षणीय प्रारब्धकर्मफलस्य वर्णनम् ।
 
३३१
 
दशकम् – ९३]
 
यावश्यभोग्यत्वात् सुखदुःखप्राप्तिपरिहारार्थः
 
-
 
भवेयम् । अनेन च प्रारब्धकर्मफलस्यावश्यभोग्यत्वात्

प्रयासोऽपि वृथाकालक्षेपैकफल इत्यपि दर्शितम् । अगाधो गम्भीरः एवम्भूत

इति परिकलयितुमशक्यः । रूपविलासमोहितो नश्यतीति शलभाच्छिक्षणीय-
मित्याह –

मित्याह--
मा पप्तमिति । योषिति प्रमदायां हावभावा[^१]दिभिः, आदिशब्दात्

कटककटिसूत्रहारदुकूलादावतिमनोहरे वस्तुनि परमार्थतो दुःखहेतावुपभोग्यषिया
धिया
मा पप्तं यथाग्नौ तद्द्वव[^३]र्णलोभितः पतङ्गः पतति तद्वत् । किञ्च, यथा भृङ्गः पुष्पेषु सारभूतं

मधु भजति, एवं सर्वशास्त्रेषु सारं श्रीनारायणस्मरणरूपमर्थमेव भजेयम् ।

शिक्षणीयान्तरमाह--किन्त्विति । किन्तु विशेषोऽस्ति । तद्वद् भृङ्गवत् । यथा भृङ्गो

विशिष्टगन्धलोभेनैकस्मिन्नेव पद्मे वसन्नस्तमये मुकुलिते तस्मिन् बध्यते, तद्वदह-

मप्यर्थार्जनाद्याभयभिनिवेशेनैकत्र सक्तो न नाशं गच्छेयमित्यर्थः ॥ ५ ॥
 

 
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं

हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः ।

नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः

सुप्यां भर्तव्ययोगात् कुरर इव विभो ! सामिषोऽन्यैर्न हन्यै ॥६॥
 

 
मेति । स्त्रीणामङ्गसङ्गो बन्धहेतुरिति गजाच्छिक्षणीयमित्याह--मा बध्यास-

मिति। वशया करिण्या। गजो हि करिणीं प्रदर्श्य निखातपिहितगर्ते निपात्य बध्यते
[^४] ।
करिणीजठरे बद्धचर्मान्तर्भूतपुरुषेणेति वा । त्यागभोगहीनं धनं न सञ्चिनुयादिति

माध्वीहराच्छिक्षणीयमित्याह - --नार्जयेयमिति । तं धनौघम् अन्यश्चोरादिः हर्ता हरि-

प्यति । माध्वीहरो हि तरुकोटरादिषु मक्षिकाभिः सञ्चितं मधु हरति, तद्वत् ।

गीतादिशब्दसक्तिर्नाशहेतुरिति मृगाच्छिक्षणीयमित्याह--मृगवदिति । मृगो हि

मृगयोर्गीतेन मोहितस्तेन निगृह्यते, तद्वत् । ग्राम्यगीतैरिति । भगवद्गीतेष्वेवासक्तिर्भ-

वेदिति भावः । रसासक्तिर्नाशहेतुरिति मीनाच्छिक्षणीयमित्याह--नातीति । झषो

मत्स्यः बडिशे आमिषावृतलोहकण्टके । आशा दुःखहेतुः नैराश्यं सुखहेतुरिति

पिङ्गलायाः शिक्षणीयमित्याह--पिङ्गलावदिति । पिङ्गला नाम स्वैरिणी अर्थाशया
 

 
[^
]. 'वविलासै: आ' क. पाठ:. ठः
[^
]. 'नि दुः' ख. पाठः
[^३]. 'र्णप्रलो' क
. पाठः.

[^
]. 'ते । त्या' क. ग. पाठ:. ठः
[^
]. 'त्यत्र मृगो गुरुरित्या' क. ग. पाठ:.
 
३. 'र्णप्रलो' क. पा
ठः.