This page has been fully proofread once and needs a second look.

३२४
 
नारायणीये
 
[स्कन्धः - ११
 
अरिगदे यस्य तम् । एतच्चान्यायुधानामप्युपलक्षणम् । श्यामलाङ्गम् अतसीकु-

सुमच्छायम्। इह कलिसमये नीलं कृष्णवर्णम् । सङ्कीर्तनं नामो[^१]च्चारणम् आद्यं

प्रधानं येषां तैः भजन्ते सेवन्ते ॥ ५ ॥
 
तत्र कला

 
तत्र कलौ
सेवासौकर्यमाह पञ्चभिः -
 
-
 

 
सोऽयं कालेयकालो जयति मुररिपो ! यत्र सङ्कीर्तनाद्यै-

र्
निर्यत्नैरेच मार्गेव मार्गैरखिलद ! नचिरात् त्वत्प्रसादं भजन्ते ।

जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते

दैवात् तत्रैव जातान् विषयविरसैर्मा विभो! वञ्चयास्मान् ॥ ६॥
 

 
सोऽयमिति । स पूर्वोक्तः अयं वर्तमानः कलेरयं कालेयः कालो जयति

इतरयुगेभ्य उत्कृष्टो भवति । यत्र कलियुगे निर्यलैःत्नैः यत्नविरहितैः सङ्कीर्तनाथैद्यै-
मार्गे

र्मार्गै
रुपायैरेव नचिरात् शीघ्रं त्वत्प्रसादं भजन्ते लभन्ते । नभुनु कृतादिषु जाता

अप्येवंवादिनः, नेत्याह--जाता इति । हिशब्दसहितः किलशब्दोऽस्यार्थस्य

पुराणादिप्रसिद्धिं द्योतयति । दैवात् सुक्कुलकृतपरिपाकेन तत्र कलावेव जाताचस्मान्
<flag>न</flag>स्मान्
विषयविषरसैः विषया एव विषरसा विषद्रवाः, यस्मात् तदुपयोगे मोहं गच्छेयुः ।

तैर्मा वञ्चय ॥ ६ ॥
 
-
 

 
भक्तास्तावत् कलौ स्युर्द्रमिल भुवि ततो भूरिशस्तत्र चोचैः

कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् ।

हा मामप्येतदन्तर्भवमपि च विभो ! किञ्चिदञ्चद्रसं त्व-

य्याशापाशैर्निबध्य भ्रमय न गवन् ! पूरय त्वान्नेषेवाम् ॥ ७ ॥
 

 
भक्ता इति। तावत् प्रथममेव कलौ भक्ताः भूरिशः तत्र तत्र बहवः स्युः[^२],

ततस्तत्र कलावपि द्रमिलभुवि भूरिशः । तत्र च द्रमिलविषयेऽपि पुण्यां कावेर्यादिन-

दीमनु तत्वीतीरेषु उच्चैः ततोऽप्यधिकाँःकाः[^३] स्युः । कावेर्यादीनां जलं ये पिबन्ति, तेऽतीव
 

 
[^
]. 'मकीर्तनम्' क. पाठः.
[^
]. 'स्युः । तत्र' ख. ग. पाठ:.
 
ठः
[^
]. 'कं स्युः' ख. पाठः.