This page has been fully proofread once and needs a second look.

दशकम् - ९२]
 
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।
 
३२३
 

 
भिलपति । तच्च निजं स्वेनानुष्ठितं दुश्चरित्रं मोषणादि गृगूहितुं साधुरयं तादृशं न

करोतीत्यस्मान् प्रतिबोध्यापोपह्नोतुम् । अस्य निर्लज्जस्य हरिभक्तेरन्यत् सारं नास्ती-
त्यौ

त्या[^१]
द्यस्मत्सन्निधौ लज्जां निर्जित्य जल्पतोऽस्य वाचा हेतुना मे बहुतराणि कथनी-

यानि बन्धुभिर्निरूपणीयानि कार्यजातानि विघ्नितानि । ननु तस्मिन् कर्माणमणि[^२] भ्राता

किं न नियुज्यत इति चेत् तत्राह--भ्राता मे बन्ध्यशील इति । वन्ध्यं निष्फलं

शीलं यस्य स तथा । तेन ममोपकारो नास्तीति भावः[^३] । सदा विष्णुं भजति

किल पुष्पाञ्जलिनमस्कारनाम[^४]कीर्तनादि करोति । तत् किल विष्णुभजनम् । तेन

तस्य मम वा किं स्यात् । इत्थं ते अशान्ताः बुधान् भक्तान् निन्दन्ति । त्वयि

ईश्वरे निहिता स्थिरीकृता रतिः प्रेमलक्षणा भक्तिर्येयैस्तान् उच्चैर्हसन्ति त्वद्दास्या-

दिप्रार्थना[^५]मन्यैः सह परिहसन्ति । एतेषां कदाचिदपि संसारनिवृत्य[^६]संभवाद् मां

तादृशं मा कृथाः ॥ ४ ॥
 

 
युगानुरूपं सेवाप्रकारमा
 
ह--
 
श्वेतच्छायं कृते त्वां मुनिवरवपुषं मीप्रीणयन्ते तपोभि-

स्
त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।

सेवन्ते तन्त्रमार्गेगैर्विलसदरिगदं द्वापरे श्यामला
ङ्गं
नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ५॥
 

 
श्वेतच्छायमिति । श्वेतच्छायं शुक्लवर्णं कृते कृतयुगे मुनिवरवपुषम् ।

अत्र मुनिशब्देन ब्रह्मचारी विवक्ष्यते, जटावल्कलकृष्णाजिनोपवीताक्षमालादण्डक-

मण्डल्वादीन् बिभ्रतमित्यर्थः। त्वां चतुर्बाहुं तपोभिः ध्यानमार्गैः[^७] प्रीणयन्ते प्रसादय-

न्ति । मानुषा इति सर्वत्रानुषज्यते । त्रेतायां त्रेतायुगे स्रुनुक्स्रुवाद्यङ्कितं स्रुग् जुहूः स्रुवश्च

तदादिभिः कराग्रस्थितैः अङ्कितम् उपलक्षितं[^८] यजन्ते । वैदिकैः कर्मभिरिति शेषः ।

द्वापरे तन्त्रमार्गेःगैः पूजाप्रकारैः सेवन्ते पूजयन्ति । विलसदरिगदं विलसन्त्यौ
 
ग. पाठ..

 
[^१]. 'त्यस्म' क.
पाठः.
 
१.
 
'त्यस्म' क. पाठ:.

[^
]. 'णि तर्हि भ्रा' क. ग. पाठ:. ठः
[^
]. 'वः । किञ्च स' क.
ग. पाठः
[^
]. 'मसङ्कीर्त' क. पाठः
[^
]. 'नायाम' क. ग. पाठ: ठः
[^
. 'त्या]. 'त्त्यभा' क. ग.
७. 'गैं: प्र' ख
. पाठः.
[^७]. 'र्गैः प्र' ख. पाठः
[^
]. 'तम् अरुणतनुं य' क. ग. पाठ:.
 
ठः