This page has been fully proofread once and needs a second look.

दशकम् - ९१]
 
भक्तिस्वरूपतत्कार्यवर्णनम् ।
 
३१९
 
भ्यामिति भावः । विवशा अस्वतन्त्रा गतिः उच्चावचशरीरप्राप्तिर्येषां ते तथा ।

दुःखजाले संसारार्णवे क्षिपन्ती पातयन्ती त्वन्माया त्वदधीना माया मां त्वत्सेवक-

मपि माभिभूद् मद्बुद्धिमाक्रम्य त्वत्स्मृतिं मापनैषीत् । आयि भुवनपते! श्रीकृष्ण!

तां वारयेति भावः । त्वत्पादे भक्तिरेव तत्प्रशान्त्यै तस्या मायायाः प्रहाणाय कल्प-

ते उपायो भवति, नान्योऽस्त्युपाय इत्यवदत् । सिद्धयोगी सिद्धो जीवन्मुक्तः[^१] योगी

चेति सिद्धयोगी नवयोगिष्वन्यतमः । योगिषु मध्ये ज्ञातृज्ञेयज्ञानरहितत्वात् प्र-

बुद्ध इति संज्ञा । स हि विदेहाय राज्ञे "तँत[^*]न्माययातो बुध आभजेत् तं भक्त्यैकये-

शम्" (श्री. भा. स्क. ११. अ. २. श्लो. ३७) इति मायातारकत्वेन भक्तिमेवाबो-
वो-
चत् ॥ ९ ॥
 

 
अथ वैराग्यविवेकद्वारा गुरूपसत्तिलब्धभक्तिज्ञानसमुच्चयेन मायाजयप्रका-

रमाह
 
-
 
--
 
दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-

ल्
लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवद्भक्तिभूमा ।

मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे

तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ॥ १० ॥
 
-
 

 
दुःखानीति । जन्तुषु सदैव दुःखपरिहाराय सुख प्राप्तये च प्रयतमानेषु

शरीरिषु तत एव जातानि दुःखान्यालोक्य अलम् अतिशयेन उदितविवेकः यथे-

ह पुत्रमित्रधनादयः सुखसाधनत्वेनाभिमन्यमानाः दुःखमेव जनयन्ति कर्मनिर्मित-
स्

त्
वादूद्, एवं स्वर्गेऽपीत्युत्पन्नविविक्तज्ञानः सन् अहमाचार्येषु ज्ञानविज्ञानसम्पन्नेषु

र्यः परोपदेशकुशलः तस्मात् त्वद्रूपस्य ईश्वरस्वरूपस्य तत्त्वं सम्यग्ज्ञानं लब्ध्वा

अवाप्य गुणचरितानां गुणानां भक्तवात्सल्यादिभगवद्गुणानां तच्चरितानां च कथा

कथनम् । आदेअदिशब्देन कीर्तनादि गृह्यते । गुणचरितकथादिभिः उद्भवन् भक्तेर्भूमा

बाहुल्यम् अनपायित्वं यस्य स तथा । एनामित्युक्तिर्मायाकार्यस्य रागादेरनुभूय-

 
[^
]. 'क्तश्वाचासौ यो' क. ग. पाठ:.
 
ठः
[^
*] इयं तु कविनाम्न: सिद्धयोगिन उक्तिः ।