This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - ११
 
भूतेष्विति । एषु भूतेषूत्कृष्टेषु निकृष्टेषु मशकादिष्वपि जगदाश्रयस्याप्रच्यु-
लै

तै
श्वर्यस्य तवेश्वरस्यैव जीवरूपेणावस्थानाद् यदैक्यं तस्य स्मृतिरनुसन्धानं तस्य सम-

धिगतिः प्राप्तिः सर्वभूतेष्वन्तर्बहिश्च परिपूर्णतया भगवद्दृष्टिर्भागवतोत्तमधर्मः तत्प्राप्तौ

ममाधुनाधिकारो न चेत् त्वयि ईश्वरे प्रेम, त्वत्केषु त्वदीयपुरुषेषु भक्तेष्विति या-

द्, मैत्री सख्यं, जडमतिषु मूढेषु कृपा, द्विट्सु शत्रुषूपेक्षा च भूयात् । अत्रेश्व-

रादिषु भेददृष्टेरपि सद्भावादेते मध्यमभागवतधर्माः । तत्राप्यधिकारो न चेद् अर्चा-

यां प्रतिमायां या समर्चा पूजा तस्यां कुतुकम् आग्रह: उरुतरया ईश्वरगुरुशास्त्र -
-
विषयया श्रद्धया विश्वासेन । तथा त्वत्संसेवी[^१] अधमभक्तः । सोऽपि द्रुतम् अस्मिन्

जन्मन्येव । उपलभते प्राप्नोति । अधमोऽपि क्रमादुत्तमभक्तो भविष्यतीत्यतोऽधमत्व-

मपि प्रार्थ्यत इति भावः ॥ ८ ॥
 

 
'मायाविद्धे तु' (श्लो. ३) इत्युक्तेर्मायास्वरूपजिज्ञासायामाह
 
३१८
 
--
 
आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती

जीवान् भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती ।

त्वन्माया माभिभून्मामयि भुवनपते ! कल्पते तत्प्रशान्त्यै

त्वत्पादे भक्तिरेवेत्यवददायदयि विभो! सिद्धयोगी#[^+] प्रबुद्धः ॥ ९ ॥
 

 
आवृत्येति । त्वत्स्वरूपं तव स्वीयं रूपं ब्रह्म आवृत्य आवरणशक्त्याच्छा-

द्य। क्षितिजलमरुदादीत्यादिशब्देन स्थूलसूक्ष्मात्मकं भूतपञ्चकं चतुर्विधस्थूलशरी
-
राणि ब्रह्माण्डं च गृह्यते । तेत[^२]त्तदात्मना स्वरूपेण विक्षिपन्ती विक्षेपशक्त्याविर्भाव

यन्ती जीवान् शरीरिणः भूयिष्ठकर्मावलिविवशगतीन् भूयिष्ठानि काम्यनिषिद्धभे
-
देन बहुप्रकाराणि कर्माणि तेषाम् आवलिः समूहः तया तज्जन्यादृष्टवासना-

 
[^[^
]. 'वी प्राकृतभ' क. पाठ: ठः
]. 'तदात्मना तत्स्व' क. ग. पाठ:.
 
ठः
 
[^+]
"इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया ।
 

नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ "
 

 
( श्री. भा. स्क. ११. अ. ३. श्लो. ३३) इति प्रबुद्धोक्तिः ।