This page has not been fully proofread.

नारायणीय
 
[स्कन्धः - ११
 
ननु विषयविक्षिप्तचेतसां कुतो मनः कर्मवागादी नामीश्वरे समर्पणं संभवतीत्या-
शङ्कय न तावद् विषयो नाम वास्तवोऽस्ति किन्तु मनोविलासमात्रम् । अतो म
नोनिरोधपूर्वकं सर्वे समर्पयेदित्यभिप्रायेणाह –
 
-
 
३९४
 
t
 
भीतिर्नाम द्वितीयाद् भवति ननु मनःकल्पितं च द्वितीयं
तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् ।
मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं
तत् त्वां भक्त्या महत्या सततमनुभजन्नीश ! भीतिं विजह्याम् ॥ ३॥
 

 
"
 
भीतिरिति । द्वितीयाद् आत्मात्मीयत्वेनाभिमन्यमानाच्छरीरादेः । नामः
प्रसिद्धौ । देहात्मवादिनामन्येषामपि देहस्यैव जन्मादि, नात्मनः तस्य नित्यत्वा-
दिति प्रसिद्धम् । मनःकल्पितं मनसा सङ्कल्पविकल्पात्मिकयान्तःकरणवृत्त्या कल्पि-
तम् आरोपितम् । ऐक्याभ्यासशीलः यथा मृदादेरुत्पन्नस्य घटादेर्मुदाद्यात्मैकत्वं, तथा
ब्रह्मण उत्पन्नत्वाद् ब्रह्मैवेदं सर्वं न ततः पृथक् किञ्चिदस्तीति चिन्तनशीलः सन्
हृदयं बुद्ध्या निश्चयात्मिकँयान्तःकरणवृत्त्या यथाशक्ति यावद्बुद्धिबलम् इह चिन्तिते-
ऽर्थे निरुन्ध्यां नियच्छेयम् । तस्मिन् हृदये मायाविद्धे मायाकार्यकामक्रोधादिरञ्जिते
सति पुनरपि निगृहीतेऽपि हृदये तथा न भाति नैक्यज्ञानमवतिष्ठते । तत् तस्माद्
मायाधिनाथं मायाखामिनं त्वां महत्या अनपायिन्या भक्त्या प्रेमलक्षणया सत-
तमनुभजन् यथावसरं सेवमानः भीतिं संसारभयं विजयां विशेषेण सर्वात्मना
त्यजेयम् ॥ ३ ॥
 
भक्त्यानुभजान्नित्युक्ते भक्तेरुत्पत्तिहेत्वपेक्षायामाह —
 
-
 
भक्तेरुत्पत्तिवृद्धी तव चरणजुषां सङ्गमेनैव पुंसा-
मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन ।
तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि-
स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ ४ ॥
 
१. 'तं त्वां' ग. घ. पाठ:
 
२. 'तमत्वं' क. ग. पाठ:. ३. 'कान्तः' क. ग. पाठः