2023-02-16 08:52:42 by ambuda-bot
This page has not been fully proofread.
  
  
  
  दशकम् - ९०]
  
  
  
   
  
  
  
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
   
  
  
  
शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पादका एवैते, न तु विष्णोस्तामसत्वपरा-
जयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥
   
  
  
  
उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कां वारयन् कविः श्रोतृश्रद्धां सम्पादयति -
   
  
  
  
यत्किञ्चिदष्यविदुषापि विभो! मयोक्तं
   
  
  
  
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत
   
  
  
  
!
   
  
  
  
केशान् विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥
   
  
  
  
यत्किञ्चिदिति । व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्री-
वेदव्यासस्य कृतकृत्यतापादकत्वात् तदुपगीत ! तत्प्रतिपाद्य ! ॥ ११ ॥ ५५९ ॥
   
  
  
  
इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् ।
   
  
  
  
इति नारायणीयस्तोत्रव्याख्यायां
   
  
  
  
"
   
  
  
  
भक्तप्रियाख्यायां
   
  
  
  
दशमस्कन्धपरिच्छेदः ।
   
  
  
  
३११
   
  
  
  
आदितः श्लोकसङ्ख्या ९३४.
   
  
  
  
१. 'दनाथ ए' क. ग. पाठः
   
  
  
  
  
आगमादीनां भगवत्येव परमतात्पर्यनिरूपणम् ।
शस्य प्राधान्यमिति गिरिशभजनरुच्युत्पादका एवैते, न तु विष्णोस्तामसत्वपरा-
जयादिज्ञापनादौ प्रमाणभूताः ॥ १० ॥
उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कां वारयन् कविः श्रोतृश्रद्धां सम्पादयति -
यत्किञ्चिदष्यविदुषापि विभो! मयोक्तं
तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमयभागवतोपगीत
!
केशान् विधूय कुरु भक्तिभरं परात्मन् ! ॥ ११ ॥
यत्किञ्चिदिति । व्यासोक्तयः पुराणानि तेषां सारमयं श्रीभागवतं, श्री-
वेदव्यासस्य कृतकृत्यतापादकत्वात् तदुपगीत ! तत्प्रतिपाद्य ! ॥ ११ ॥ ५५९ ॥
इति आगमादीनां भगवत्येव परमतात्पर्यनिरूपणं नवतितमं दशकं सैकम् ।
इति नारायणीयस्तोत्रव्याख्यायां
"
भक्तप्रियाख्यायां
दशमस्कन्धपरिच्छेदः ।
३११
आदितः श्लोकसङ्ख्या ९३४.
१. 'दनाथ ए' क. ग. पाठः