This page has been fully proofread once and needs a second look.

नारायणीये
 
"विष्णुर्विरिञ्चश्च यत्पादपद्मं शिरसा बिभर्ति "

 
इत्यादिवचनैर्हरेर्निकृष्टता[^१] व्यासेनैवोक्तेत्याशङ्कचक्य तस्यार्थवादत्वेनातत्परत्वमाह

'ये स्वप्रकृत्यनुगुणम्' इति द्वाभ्यां
 
३१०
 
[स्कन्धः
-१०
 
-
 
ये स्वप्रकृत्यनुगुणांणा[^२] गिरिशं भजन्ते

तेषां फलं हि दृढयैव तदीयभक्त्या ।

व्यासो हि तेन कृतवानधिकारिहेतोः

स्कान्दादिकेषु त हानिवचोऽर्थवाढैःदैः ॥९॥
 

 
य इति। "यस्येच्छा जायते यस्मिन् तं देवं स समाश्रयेद्" इति

न्यायेन स्वप्रकृत्यनु[^३]गुणं प्राग्जन्मवासनानुसारेण । तेषां दृढया तदीयभक्त्यैव फलं

भावप्ष्यतीति यत् तेन हेतुना व्यासो ह्यधिकारिहेतोः गिरीशभजनाधिकारिणं

प्रति अर्थवादैः तर्वैव[^४] हानिवचो न्यूनतावचनानि कृतवान् । अर्थवादाश्च गिरिश-

भजनरुच्युत्पादनार्थाः ॥ ९॥
 

 
ननु रुच्युत्पादनार्थं चेद्, गिरिशं स्तू[^५]यादेव, नान्यहानिवचः कुर्यादित्यत्राह -
 
-
 
भूतार्थकीर्तिरनुवादविरुद्धवादौ

त्रेधार्थवाद्गतयः खलु रोचनार्थाः ।

स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा -

स्त्वत्तामसत्वपरिभृभूत्युपशिक्षणाद्याः ॥ १० ॥
 

 
भूतार्थेति । भूतार्थकीर्तिः यथावस्थितार्थकीर्तनम्, अनुवादोऽविरुद्धगुणा-

रोपः, प्रमाणान्तरविरुद्धार्थकथनं विरुद्धबावाद इति त्रेधार्थवादस्य गतयो मार्गाः ।

त्रयोऽपि रोचनार्था एव । तत्र तेषां मध्ये त्वत्तामसत्वादयो विरुद्धवादाः प्रमाणा-

न्तरविरुद्धवचनानि ते च रोचनार्थाः । विष्णुरपि यत्प्रसादमपे[^६]क्षते, अहो गिरि-
क. ग. पाठ:.
 

 
[^
]. 'ता श्रीवेदव्या' क. ग. पीठ:. ठः
[^
]. 'णं' व्याख्यासम्मतः पाठः.
[^
]. 'नुसारेण प्रा
' क. ग. पाठः
[^
. 'व वि]. 'व वि<flag>ष्णोहीर्हा</flag>' क. ग. पाठः,
[^
], 'स्तुवीतैव व्यासः । किमर्थेथं हा-
निवचः कृतवान् इत्याशङ्कायामाह-' क. ग. पाठः.
[^
]. 'वलम्बते' क. ग. पाठः,