This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
तं चेति । त्रिमूर्त्यतिगतं मूर्तित्रयात् प[^१]रं तं शैवानामीश्वरशब्दवाच्यं परं

ब्रह्माण्डाद् बहिष्ठं पुरुषम् एकांशेन पुरं ब्रह्माण्डं प्रविश्य च स्थितम्

अन्तर्गतानेकब्रह्माण्डं त्वां खलूपासनविधी शैवान् प्रति शर्वात्मना शिवस्वरूपेणापि

शंसन्ति पौराणिकाः। सर्वमयत्वहेत्तोरिति । त त्रिमूर्त्यधिष्ठानत्वात्[^२] तदपि

नात्यन्तमयुक्तमित्यर्थः । तदपि तथापि स्वतः परमार्थतस्त्वद्रूपमेव तद्, न ब्रह्म-

शिवयोरित्यत्र बहु नः प्रमाणमिति । श्रुतिपुराणवचनप्रत्यक्षादिप्रमाणानि बहूनि

सन्तीत्यर्थः। श्रुतिस्तावत् पुरुषसूक्तादौ । 'केहक्वेदृग्विधाविगणिते[^३]'त्यादीनि पुराण-

चनानि । एवंरूपस्यार्जुनादिभिर्दृष्टत्वात् प्रत्यक्षमपि प्रमाणमित्यलम् ॥ ४ ॥
 
३०८
 

 
श्रीशङ्करोऽपि[^४] भगवान् सकलेषु तावत्
 

त्वामेव मानयति यो न हि पक्षपाती ।

त्वन्निष्मेव स हि नामसहस्रकादि
 

व्याख्यद् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥
 

 
श्रीशङ्कर इति। किञ्च श्रीशङ्करः भगव[^५]त्पादाचार्यः । त्वान्नष्ठं विष्णुपरम्।

नामसहस्रकादीति । आदिशब्देन श्रीगीतादि गृह्यते[^६] । सोऽपि तदुभयमपि शिवपर-

तया व्याख्यातुं शक्यमपि विष्णुपरतयैव व्याख्यातवान् । अन्ते च भवत्स्तुतिपरः

श्रीमत्पाद।दादिकेशस्तुतिं कुर्वन् गतिं मोक्षं गतः, न तु शिवस्तुतिपरः ॥५॥
 

 
सकलेषु त्वामेव मानयतीति यदुक्तं, तदेवाह--
मृतिंत्र्

 
मूर्तित्र
यातिगमुवाच च मन्त्रशास्त्र -

स्यादौ कलायसुषमं सकलेश्वरं त्वाम् ।

ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा

त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ६ ॥
 
पाठ:.
 
[

 
[^
]. 'रं गतं शै' क. पाउ:.ठः, 'रतः शै' ख. पाठ:. ठः
[^
]. 'द्वेतो:धेतोः त' क.ग. पाठः
[^
]. 'ताण्डपराणु-
चर्यावाताध्वरोमविवरस्य च ते महित्वमि'त्या (श्री. भा. १० .१४.११) क. ग.
पाठः
[^
]. 'हि' क. घ. ङ. च. पाठ:. ठः
[^
]. 'वान् । त्व' क. पाठः, 'वत्पादः । त्व' ग. पाठः

[^६].
'ते। 'श्रीशङ्कराचार्यो· हि सहस्रनामगीतादिकं शि' क. ग. पाठ:.
 
६.
 
ठः