This page has not been fully proofread.

नारायणीये
 
[स्कन्थः - १०
 
याम्यामैन्द्री तथान्याः सुरवरनगरीविद्ययासाय सद्यो
 
मोघोयोगः पतिष्यन् हुभुजि भवता सस्मितं वारितोऽभूत् ॥ ६ ॥
मानीति । स पार्थः मानी आश्रितरक्षणेऽद्वितीयोऽहमित्यभिमानी । अत
एवं त्वां परनबन्धुसव्यष्टष्ट्वा महास्यै: आग्नेयादिभिः सूतिगेहं रुन्धानः कृतशर-
पञ्जरः दृष्टनष्टे जातमात्र एवं सशरीरमदर्शनं गते याम्यां यमनगरीम् ऐन्द्रीम्
इन्द्रस्य नगरीम् अन्याः वरुणकुबेरादिसुरवरनगरी: विद्यया योगैश्वर्येण आसाद्य
प्राप्य हुतभुजि अग्नौ पतिप्यन् पतिमारब्धो भवता सस्मितम् । पौरुषस्य दैवसा-
पेक्षत्वम् इदानीं किमवसितमित्यर्जुनस्य भावावेदनं तव स्मितहेतुः ॥ ६॥
 
३००
 
साथै तेन प्रतीची दिशमतिजविना स्यन्दनेनाभियातो
 
लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
पारे त्वं पादर्शः किमपि हि तमसां दूरदूरं पढ़ते ॥ ७ ॥
सार्थमिति। अतिजबिना वेगातिशयवता । वारां पारे कारणजलमध्य-
वर्तिनि किमपि अनिर्देश्यं तमसां दूरदूरम् अत्यंन्तदूरस्थितम् ॥७॥
 
तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधायै-
रावीतं पीतचेलं मतिनवमलं श्रीमदङ्गम् ।
मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
 
त्वामेव त्वं परात्मन् ! प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८ ॥
 
तत्रेति । तिसृणां मूर्तीनामीशितारं नियन्तारम् अत एव परं जगत्कारणं
श्रुतीनामेकमर्थं प्रधानप्रतिपाद्यं क्षेमरूपं पुरुषार्थभूतं त्वामेव त्वं नेमिथ नमश्च-
कृषे ॥ ८ ॥
 
युवां मामेव द्वावधिकवितान्तहिततया
विभिन्न सन्द्रष्टुं स्वयमहमहाप द्विजसुतान् ।
 
१. 'हिंदू' क. पाठ:.