This page has not been fully proofread.

दशकम् - ८४ ]
 
समन्तपश्चक
यात्रावर्णनम् ।
 
२८५
 
तेषामधिक्षेपवाक्यैर्जातेन
 
तत्र च कुरुभिर्नियमितं बद्धं श्रुत्वा कुरुभिर्विरोधो मास्त्विंति सान्त्वनाथ यातः
रोषेणोद्धृतं करिनगरं हस्तिनपुरं येन सः रामः साम्बं
मोचयामास । तदानीम् अग्रजपरिभवे त्वं यदुष्टतनां नामुचः ते पाण्डवेयैर्घात्या
इति । एवं दुर्बोधा लीला यस्य ॥ १० ॥
 
इति पौण्डकवधवर्णनं काशिपुरीदाहवर्णनं बलभद्रप्रतापवर्णनं च
त्र्यशीतितमं दशकम् ।
 
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू ।
यदुकुलमहिलावृतः सुतीर्थ समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ १ ॥
 
क्वचिदिति । तपनोपरागकाले सूर्यग्रहणकाले पुरि द्वारकायां कृतवर्माण-
मनिरुद्धं च निदधदू रक्षणार्थं निक्षिप्य ॥ १ ॥
 
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्ज्य तीर्थतोये ।
द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ २ ॥
 
बहुतरेति । तत्र समन्तपञ्चके तीर्थतोयं पुनन् तीर्थतोयस्य पापशोधकत्व-
मुत्पादयन् । तदपि बहुतरजनताहिताय तीर्थस्नायिजनानुग्रहाय द्विजगणेभ्यः परि
मुक्तो दत्तो वित्तराशिर्येन स त्वं मित्रैर्बन्धुभिः सममिलथाः सम्मिलितोऽभूः ॥२॥
 
तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
तदुदितभवदाहतित्रकारैरतिमुमुदे सममन्वभामिनीभिः ॥ ३ ॥
 
तवेति । द्रुपदसुता तव दयिताजनैः रुक्मिण्यादिभिर्मिलिता तदुदितैः
त्वद्दयिताभिरुदितैः भवत्कर्तृकात्माहरणप्रकारैः सप्तगोवृषबन्धनादिरूपैः अन्यभा-
मिनीभिः सुभद्रादिभिः सममतिमुमुदे ॥ ३ ॥
 
तदनु च भगवन् ! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ४ ॥