This page has been fully proofread once and needs a second look.

नृगस्य शापमोक्षवर्णनम् ।
 
वा
बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद् वितन्वन्
निर्ल

निर्लू
नाशेषदोषं सपदि बुबुधुपाषा शङ्करेणोपगीतः ।

तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
 

मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्धः सहोषः ॥ ८ ॥

 
बाणमिति । दर्प[^१] एक एव दोषः तस्माद् निर्लूनाः छिन्ना: अशेषा

दोषो बाहवः दोषा गर्वादयश्च यस्य । बुबुबुधुषा आत्मानं विष्णुमध्प्येकमधिजग्मुषा

उपगीतः तः स्तुतः । तस्य श्रीशङ्करस्य वाचा । [^+]उभयतो विष्णुशङ्करयोरपि निर्भयं

तत्प्रियं शिवभक्तम् । तद्दत्तमानः बाणेन दत्तपारिबर्हः । निजपुरं द्वारकाम् ॥ ८ ॥
 
दशकम् - ८२]
 

 
मुहुस्तावच्छकंक्रं वरुणमजयो नन्दहरणे
 

यमं बालानीतौ दवदहनपानेऽनिलसखम् ।

विधिं वत्सस्तेये गिरिशमिह वाबाणस्य समरे

विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ९ ॥
 
२८१
 

 
मुहुरिति । मुहुः इन्द्रयागपारिजातापहरणखाण्डवदाहादौ शक्रमजयः ।

तत् तस्मात् ते तव अयमवतारः विश्वेभ्यो देवेभ्य उत्कर्षोऽस्यास्तीति तथा

अत एव जयति सर्वावतारेभ्य उत्कृष्टो भवति ॥ ९॥
 

 
द्विजरुषा क्रुकृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।

निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर ! पाहि माम् ॥ १० ॥
 

 
द्विजरुषेति । द्विजस्य दत्तापहरणजनितया रुपाषा तत्कार्येण शांशापेन निरुद्-

ककूपस्थं कृकलासवपुर्धरं नृगनृपं त्रिदिवालयं स्वर्गम् आपयन् प्रापयन् । न विद्यते

उत्तमो य(स्मादि ? स्या इ)त्यनुत्तमाम् । नृगस्य ब्राह्मणगवापहरणेन कुकलासत्वा-

पत्तेस्तद्दानमाहात्म्येन स्वर्गप्राप्तेश्च नृगमुखेन निवेदनपुरस्सरमुपदिशन् ॥ १० ॥
 

 
इति उषापरिणयवर्णनं बाणासुरयुद्धवर्णनं नृगस्य शापमोक्षवर्णनं च

द्व्
यशीतितमं दशकम् ।
 

 
[^
]. 'र्प एव' क. पाठः
[^
]. 'रं त्रि' क. ग. पाठ:.
 
ठः
 
[^
+] चत्वारोऽस्य बाहवः शिष्टा इति उभयत इत्यस्य पूर्वत्रैवान्वयो युज्यते ।