This page has been fully proofread once and needs a second look.

दशकम् - ७९]
 
रुक्मिणीपरिणयवर्णनम् ।
 
अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।

इति गिरा सुतनोरतनोद् भृशं सुहृदयं हृदयं तव कातरम् ॥ ८ ॥

 
अशरणामिति । अयं द्विजः इति सुतनो रुक्मिण्या गिरा तव हृदयं भृशं

कातरं प्रियतमाप्राणापायभीरु अतनोत् ॥ ८ ॥
 

 
अकथयस्त्वमथैनमये सखे ! तदधिका मम मन्मथवेदना ।

नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ९ ॥
 

 
अकथय इति । तद्धिका रुक्मिण्या अधिका । तत् तस्माद् अयि सखे!

नृपसमक्षं पश्यतां नृपाणां तां दयितां हरामि ॥ ९ ॥
 
२६९
 

 
प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।

गुरुमरुत्पुरनायक! मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥
 

 
प्रमुदितेनेति । त्वद्वचनश्रवणेन प्रमुदितेन तेन द्विजेन समं सह रथे गतः

लघु शीघ्रम् एयिवान् गतवान् भवान् । तनुतां न्यूनतां वितनुतां कुरुताम् ॥१०॥

 
इति द्वारकावासवर्णनं रुक्मिणीपरिणये भगवतः कुण्डिनपुरप्राप्तिवर्णनं च

अष्टसप्ततितमं दशकम् ।
 

 
वलसमेतबलानुगतोंतो भवान् पुरमगाहत भीष्मकमानितः ।

द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ १ ॥
 

 
बलेति । कलहशङ्किना बलसमेतेन सेनासहितेन श्रीबलभद्रेणानुगतः

भीष्मकेण रुक्मिण्या जनकेन मानितः पूजितः । अगाहत प्रविवेश । त्वदुपागमवा-

दिनं प्राप्तस्त्वद्दयित इति निवेदयन्तम् । धृतरसा सञ्जातकौतुका तरसा प्रणनाम,

नान्यत् किञ्चिद् दत्तवती । सा श्रियोंऽशभूता नमस्कारेण स्वात्मानं समग्रां

श्रियमर्पितवती ॥ १ ॥
 

 
भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् ।

विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ २ ॥