This page has been fully proofread once and needs a second look.

दशकम् – ७५]
 
मल्लवधवणनम् ।
 
२१७
 
पुण्यकाले पुण्यपरिपाक उपगते इदंप्रथमं दृष्ट्वा विगतपापाः पूर्णानन्दाश्च सन्तः

त्वद्दर्शनेन स्मृतानि त्वच्चरितानि सरसं सानन्दं यथा भवति तथा अभिजगुः

प्रशशंसुरित्यर्थः ॥ ५ ॥
 

 
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली

त्वां रामं चाभिषेपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् ।

उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
 

मृत्योः माप्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ६ ॥
 
"
 

 
चाणूर इति । झटझटिति सशब्दं मिथो मुष्टिपातरतिरूक्षं यथा भवति

तथा । उत्पात उन्नयनम् आपातनं भुव्यवपातनम्, मिथो बद्धहस्तपादयोरितरे-

तरत आकर्षणम्, एवंविधानि विविधानि रणानि तादासताम् । मृत्योर्मरणात्

प्रागेवान्योन्यहस्तपादादिकृतान् बन्धान् मोक्षांश्चायमगमत् किमुच्यते मृतो बन्धा-

न्मोक्षमगमदितीति भावः ॥ ६ ॥
 
9
 

 
हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
 

न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।

चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्या
यां
पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७॥

 
हा धिगिति । करेण यद् उद्धाभ्रामणं तेनैव बिविगलदसुम् उर्व्यां पोथयामासिथ

प्रक्षिप्तवान् । नष्टशिष्टैः प्राणपरीप्सया दधावे धावनमकारि ॥ ७ ॥
 

 
कंसः संवार्यं तूर्येयं खलमतिरविदन् कार्यमार्यान् पितृतॄंस्ता-

नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय ।

रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चनुदञ्चत्-

ड्गव्यावल् दुस्संग्रहमपि च हठात् प्राग्रहीरौ ग्रसेनिम् ॥ ८ ॥

 
कंस इति । कंसः कार्यम् एवं स्थिते यत् कर्तव्यं त्वत्पादपतनं, तद् भ
-
वितव्यताबलाद् अविदन् अजानन् आर्यान् सज्जनान् । आहन्[^१]तुं निग्रहाय । पितॄन्
 

 
[^
]. 'न्तुं तन्त्रिनि' ख. पाठ:.
 
ठः