This page has not been fully proofread.

२५२
 
नारायणीये
 
कुब्जामन्जविलोचनां पथि पुनरागे तया
दत्ते साधु किलानरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
गृहन् मञ्जु करेण तामुदन यस्तावज्जगत्सुन्दरोम् ॥ ५ ॥
 
कुब्जामिति । कुब्जां त्रिवाम् अव्जविलोचनाम् इतरावयवसौन्दर्यातिश-
ययुंक्तःम् । तयाङ्गरागे अनुलेपने दत्ते सति तस्या हृदि महान्तम् अङ्गे भवन्मूर्ती
रागपुरागं भवलपरपर्याय मददाः । अङ्गेति पृथकूपदं वा । चित्तस्थां परोक्षाम्
ऋजुतां गात्रेऽीि प्रथांयतुम् अपरोक्षीकर्ते म्फुटं नूनं करेण मञ्जु अनुत्पादितवेदनं
यथा भवति तथा गृह्णन् उदनयः ऋज्वीचकर्थ ॥ ५ ॥
 
तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
 
यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा माग निवद्धाञ्जलि-
नतिष्ठं वत हा यतोऽद्य विपुलामार्ति व्रजामि प्रभो! ॥ ६ ॥
 
[स्कन्धः - १०
 
तावदिति । यावदङ्गरागसमर्पगेन त्रिवक्रामप्यनुगृहीतवान् तावत् तद्-
दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तिर्यैः । ये न चात्यन्तपापाः, ते जनाः
शक्त्यनुगुणं यत्किञ्चित् ताम्बूलनाल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृता-
र्थाः । तदाहमपेि किञ्चन कुसुमादि गृह्णानो मार्गे निबद्धाञ्जलिर्नातिष्ठम् । हा बत
यतत्तदकरणादद्य विपुलां महतीम् आर्ति रोगादिजनितां पीडां व्रजा-
कष्टं
 
मि ॥ ६ ॥
 
19
 
एण्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
 
दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषनुमतमाहर्षोल्ललदेवकी-
वोजमगलप पोरस मिषात् त्वत्कीर्तिरन्तर्गता ॥ ७ ॥
 
"
 
एष्य.मा । मङ्गृहानागच्छे.ते मार्थितेन त्वया कृतकार्योऽहमेष्याम्यागच्छा-
• मीति विमुक्तया प्रेषितयापि तथा आलेपदाच्या त्रिवक्रया कातरया विरहभीतया