This page has been fully proofread once and needs a second look.

२५२
 
नारायणीये
 
कुब्जामन्ब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया

दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।

चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं

गृह्णन् मञ्जु करेण तामुदन यस्तावज्जगत्सुन्दरोरीम् ॥ ५ ॥
 

 
कुब्जामिति । कुब्जां त्रिवावक्राम् अव्ब्जविलोचनाम् इतरावयवसौन्दर्यातिश-

ययुंक्तःताम् । तयाङ्गरागे अनुलेपने दत्ते सति तस्या हृदि महान्तम् अङ्गे भवन्मूर्ती
रागपु
तौ
राग<flag>मनु</flag>
रागं भवलपरपर्याय त्पपरपर्यायमददाः । अङ्गेति पृथकूक्पदं वा । चित्तस्थां परोक्षाम्

ऋजुतां गात्रेऽीिऽपि प्रथांयथयितुम् अपरोक्षीकर्तेतुं म्फुटं नूनं करेण मञ्जु अनुत्पादितवेदनं

यथा भवति तथा गृह्णन् उदनयः ऋज्वीचकर्थ ॥ ५ ॥
 

 
तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
 

यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।

गृह्णानः कुसुमादि किञ्चन तदा माग निवद्धाञ्जलि-
नतिष्ठं वत हा यतोऽद्य विपुलामार्ति व्रजामि प्रभो! ॥ ६ ॥
 
[स्कन्धः - १०
 
तावदिति । यावदङ्गरागसमर्पगेन त्रिवक्रामप्यनुगृहीतवान् तावत् तद्-
दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तिर्यैः । ये न चात्यन्तपापाः, ते जनाः
शक्त्यनुगुणं यत्किञ्चित् ताम्बूलनाल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृता-
र्थाः । तदाहमपेि किञ्चन कुसुमादि गृह्णानो मार्गे
निबद्धाञ्जलि-
र्नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥ ६ ॥
 
तावदिति । यावदङ्गरागसमर्पणेन त्रिवक्रामप्यनुगृहीतवान्, तावत् तद्-
दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तिर्यैः । ये न चात्यन्तपापाः, ते जनाः
शक्त्यनुगुणं यत्किञ्चित् ताम्बूलमाल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृता-
र्थाः । तदाहमपि किञ्चन कुसुमादि गृह्णानो मार्गे निबद्धाञ्जलि
र्नातिष्ठम् । हा बत

कष्टं,
यतत्तदकरणादद्य विपुलां महतीम् आर्तितिं रोगादिजनितां पीडां व्रजा-

मि ॥ ६ ॥
 
ष्टं
 
मि ॥ ६ ॥
 
19
 
एण्
यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
 

दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।

<flag>
आघोषानुमतमामितत्वदागममहाहर्षोल्ललद्देवकी</flag>-
वो

वक्षो
प्रगलत्पपोरस मिषात् त्वत्कीर्तिरन्तर्गता ॥ ७ ॥
 
"
 

 
एष्य.मा । मङ्यामीति । मद्गृहानागच्छे.ते माति प्रार्थितेन त्वया कृतकार्योऽहमेष्याम्यागच्छा-

मीति विमुक्तया प्रेषितयापि तथाया आलेपदाच्त्र्या त्रिवक्रया कातरया विरहभीतया