This page has been fully proofread once and needs a second look.

रजकनिग्रहवायकमालाकारानुग्रहवर्णनम् ।
 
त्वत्पादेति । त्वत्पाद<flag>यु</flag>तिः सरागा रतार्<flag>रक्तवर्णा सुभगाभवा</flag>
 
<flag></flag>
स्त्रियोऽपि सरागाः बहुगा<flag>त्वद्गुणाश्रवणात् त्वयि चिरं धृतप्रणपाः सुभगाश्चतस्त्वद्
द</flag>-
र्शनार्थं सम्प्राप्ताः । त्वन्मूर्तिः विलसत्यधरक्तजवजलधरावला । तद्वन् ता
अपि
विलसत्पयोधरुक् सजलजलधर<flag>श्यामला</flag> । तद्वत् ता
अपि विलसत्पयोध
ररुचः आगमनसम्भ्रमात् चालचलितकुचाः । इतस्ततः सम्प्राप्तयोषि
-
द्दर्शनव्यापृततया लोला चञ्चला भवद्दृष्टिः । तद्वत् ता अनिपि लोलाः भवद्दर्शनको-

तुकयुक्ताः । हाराः सन्त्यस्यामिति हारिणी उत्रस्स्थली । मनोहारिग्यथण्यश्च ताः ।

आय भगवन्! ते तब सव मन्दत्स्मितप्रौढिः मन्द िमतस्य पाँस्मितस्य प्रौढिः उदारता सा नैर्म-

ल्योल्लसिता । ता आपेअपि नै <flag>र्व</flag>ल्योल्लतिसिताः स्वच्छ शरीराः शुद्धमनसश्च । <flag> </flag>चौ

घरुचिः राजत्कलापाश्रिता बर्हालङ्कृता । अन्यत्र कलानापा भूषणानि । सर्वाभरण-

भूषिता इत्यर्थः ॥ २ ॥
 
दशकम् – ७४]
 

 
तासामाकलयन्नपाङ्गवलनैर्मोद मदं प्रहर्षाद्भुत-

व्यालोलेषु जनेषु तत्र रजकं कश्चित् पढ़ींटीं प्रार्थयन् ।

कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः

सद्यस्तस्य करेण शीर्षमहृथा: सोऽप्याप पुण्यां गतिम् ॥ ३ ॥
 
२५१
 

 
तासामिति । अपाङ्गवलनैः कटाक्षवीक्षणैः तासां मोमाकलयन् प्राप-

यत् जनेषु प्रहर्षाददुताद्रुताच्च व्यागतेलोलेषु । पढ़ीं बाजांति ।टीं <flag>वासांसि </flag>।<flag> पुषांण्यां</flag> गतिं

मोक्षम् ॥ ३ ॥
 

 
भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
 

दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।

मालाभिः स्तवकैः स्तवैरपि पुनर्मालाकृता मानितो

भक्तितिं तेन वृतां दिदेशिथ परां लक्ष्मीमीं च लक्ष्मीपते ! ॥ ४ ॥
 

 
भूय इति । वायकं तन्तुवायम् एकं भगवत्प्रसादपात्रम् आयतमति
तिं
विपुलमनसं वेषोचितं विचित्रवर्णदुकूलादिकं <flag>दाधांनं श्वांसं </flag>दतवन्तं स्वपदं सारूप्यं

निनेथ अनयः । सुकृतं को वेद, केवलं फलानुनेमेयमिति भावः । स्तकैः पुष्पैः

स्तवः स्तोत्रैश्च मालां करोतीति मालाकृत् तेन मानितः पूजितः । परां प्रेमलक्षणां

भक्ति दिदेशिथ दत्तवान् ॥ ४ ॥